नक्षत्रजननशांतयः - भद्राजननशान्तिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कर्ता जननाशौचांते उक्तशुभकाले गोमुखप्रसवशांतिं कृत्वा देशकालौ स्मृत्वा ममास्य शिशोः भद्राजननसूचितसकलारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां भद्राजननशांतिंकरिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पुण्याहवाचनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा आचार्यादीन् वृणुयात् । तत आचार्यः प्रादेशकरणांते गृहपूर्वभागे स्थंडिलात्प्राच्यां ‘ सर्वेषामाश्रया भूमिः ’ इति
मंत्रेण मध्ये एकं पूर्वादिदिक्षु चतुर इत्येवं पंच कुंभान् संस्थाप्य तत्र जलपूरणादि पूर्णपात्रनिधानांते प्रतिमासु देवता आवाहयेदेवम् - मध्यकुंभे - दैत्येन्द्रैः समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्टवान्स्वं कायं किल निर्गता खरमुखी लाड्गूलिनी च त्रिपात् । विष्टिः सप्तभुजा मृगेन्द्रगलका क्षामोदरी प्रेतगा दैत्यघ्नी मुदितैः सुरैस्तु करणप्रान्ते नियुक्ता सदा ॥ भद्रायै नमः भद्रामावाहयामि ॥ एवमेव पूर्वे - आवाहयाम्यहं देवं सहस्रांशुं दिवाकरम् । तेजोमूर्तिं दुराधर्षं भक्तानामभयप्रदम् । सूर्याय० सूर्यं० ॥ दक्षिणे - ‘ एह्येहि विश्वेश्वर नस्त्रिशूलकपालखट्वाड्गवरेण सार्धम् । लोकेश भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ॥ रुद्राय० रुद्रं० पश्चिमे कुंभे - ‘ विघ्नेशं विघ्नहर्तारं पार्वतीह्रदयप्रियम् । विनायकं गणपतिं देवमावाहयाम्यहम् गणपतये० गणपतिं० ॥ उत्तरे कुंभे - प्रमथादिगणानां च श्रेष्ठं सर्वत्र पूजितम् । शिवस्य वाहनं देवं नन्दिनं स्थापयाम्यहम् ॥ ऋषभाय० ऋषभं० एतद्देवतापंचकं संपूज्य कुंभान्पुष्पमालादिभिर्भूषयित्वा अग्निं ग्रहांश्च संस्थाप्यान्वादध्यात् । अद्येत्यादि० समिदद्वयमादाय क्रियमाणे भद्राजननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यन्तमुक्त्वा अत्र प्रधानम् - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं यथालाभमर्कादि समित्तंडुलाज्याहुतिभिरमुकसंख्याभिः, अधिदेवताः प्रत्यधिदेवताश्चामुकसंख्याभिस्तैरेव द्रव्यैः, क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्चामुकसंख्याभिस्तैरेवद्रव्यैर्यक्ष्ये । पुनरत्र प्रधानं - भद्रां सूर्यं रुद्रं गणपतिं वृषभं चैताः प्रधानदेवताः समित्तंडुलाज्यतिलै; प्रत्येकं प्रतिद्रव्यं अष्टोत्तरसहस्राष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याभिराहुतिभिर्यक्ष्ये । शेषेणेत्यादि चक्षुषीहोमांतं कृत्वा ( अत्र यजमानः स्थापितदेवतोद्देशेन द्रव्यत्यागं कुर्यात् ) ततो यथान्वाधानं ग्रहहोमादि प्रधानदेवताहोमं कृत्वा स्विष्टकृदादि प्रायश्चित्तहोमांते स्थापितदेवताभ्यो बलिदानं दत्त्वा पूर्णाहुतिं हुत्वा संस्रावहोमादि कर्मशेषं समाप्य सपत्न्यपत्यधृतनववस्त्रं यजमानं ‘ सुरास्त्वामभिषिंचंतु ग्रहाणामादिरादित्य० ’ इत्यादि मंत्रैः प्रधानदेवतामंत्रैश्चाभिषिंचेत् । ततो यजमानः शुक्लांबरधरोऽभिषेकवस्त्राण्याचार्याय दत्त्वा अद्येत्यादि० कृतस्यास्य भद्राजननशांतिकर्मणः सांगतासिद्ध्यर्थं आचार्यादीन् पूजयिष्ये इति संकल्प्य स्थापितदेवतोत्तरपूजां कृत्वाऽऽचार्यं संपूज्य तस्मै पीठदानपूर्वकां गोदक्षिणां निरीक्षिताज्यं च दत्त्वा अन्यान् ब्राह्मणानामान्नादिभिः सन्तर्प्य भूयसीं दत्त्वा तेभ्य आशिषो गृहीत्वा यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ ॥ इति कृत्यदिवाकरे भद्राजननशांतिः ॥ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP