नक्षत्रजननशांतयः - ज्वरादिसर्वरोगनाशकानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


रोगानुसारेण श्रीमद्भागवतस्थज्वरस्तोत्रजपः शिवमहिम्नस्तोत्रस्य लघुरुद्रमहारुद्रातिरुद्राणां जपोऽभिषेको वा विष्णुसहस्रनामस्तोत्रस्य शतं सहस्रमयुतं वा जपः सूर्यमंत्रजपः सूर्यनमस्कारार्घ्यदानानि मृत्युंजयमंत्रजपः अच्युतानंत गोविंदेति नामत्रयजपो वा रोगानुसारेणेति सर्वरोगहराणि ॥ ॥ रोगमुक्तस्नानम् ॥ रिक्तायां मिश्रक्षिप्रेंद्रमूलपूर्वासु चित्राभरणीश्रवणत्रयभेषु रविकुजार्कवारेषु वैधृतौ व्यतीपाते भद्रायां संक्रांतौ चंद्रताराबलं विनापि रोगमुक्तः स्नायात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP