व्यवहारपदानि - दायभागः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥१॥

पितर्यूर्ध्वं मृते पुत्रा विभजेयुर्धनं पितुः ।
मातुर्दुहितरोऽभावे दुहितारं तदन्वयः ॥२॥

मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निरष्टे वाप्यमरणे पितर्युपरतस्पृहे ॥३॥

पितैव वा स्वयं पुत्रान्विभजेद्वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर्भवेत् ॥४॥

बिभृयाद्वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षः कुले क्रिया ॥५॥

शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥६॥

मात्रा च स्वधनं दत्तं यस्मै स्यात्प्रीतिपूर्वकम् ।
तस्याप्येष विधिर्दृष्टो मातापीष्टे यथा पिता ॥७॥

अध्यग्न्यध्यावहनिकं भर्तृदायस्तथैव च ।
भ्रातृमातृपितृभ्यश्च षड्विधं स्त्रीधनं स्मृतम् ॥८॥

स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु च ।
ब्राह्मादिषु चतुःष्वाहुः पितृगामीतरेषु तु ॥९॥

कुटुम्बं बिभृयाद्भ्रातुर्यो विद्यां अधिगच्छतः ।
भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥१०॥

वैद्योऽवैद्याय नाकामो दद्यादंशं स्वतो धनात् ।
पितृद्रव्यं तदाश्रित्य न चेत्तेन तदाहृतम् ॥११॥

द्वावांशौ प्रतिपद्येत विभजन्नात्मनः पिता ।
समांशभागिनी माता पुत्राणां स्यान्मृते पतौ ॥१२॥

ज्येष्ठायांशोऽधिको देयः ज्येष्ठाय तु वरः स्मृतः ।
समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥१३॥

क्षेत्रजेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः ।
वर्णावरेष्वंशहानिरूढाजातेष्वनुक्रमात् ॥१४॥

पित्रैव तु विभक्ता ये हीनाधिकसमैर्धनैः ।
तेषां स एव धर्मः स्यात्सर्वस्य हि पिता प्रभुः ॥१५॥

कानीनश्च सहोढश्च गूढायां यश्च जायते ।
तेषां वोढापिता ज्ञेयस्ते च भागहराः स्मृताः ॥१६॥

अज्ञातपितृको यश्च कानीनोऽनूढमातृकः ।
मातामहाय दद्यात्स पिण्डं रिक्थं हरेत च ॥१७॥

जाता ये त्वनियुक्तायां एकेन बहुभिस्तथा ।
अरिक्थभाजस्ते सर्वे बीजिनां एव ते सुताः ॥१८॥

दद्युस्ते बीजिने पिण्डं माता चेच्छुल्कतो हृता ।
अशुल्कोपगतायां तु पिण्डदा वोढुरेव ते ॥१९॥

पितृद्विट्पतितः पण्डो यश्च स्यादौपपातिकः ।
औरसा अपि नैतेऽंशं लभेरन्क्षेत्रजाः कुतः ॥२०॥

दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः ।
भर्तव्याः स्युः कुले चैते तत्पुत्रास्त्वंशभागिनः ॥२१॥

द्विरामुष्यायणा दद्युर्द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थादर्धांशं आदद्युर्बीजिक्षेत्रिकयोस्तथा ॥२२॥

संसृष्टिनां तु यो भागस्तेषां एव स इष्यते ।
अतोऽन्यथांशभाजो हि निर्बीजिष्वितरानियात् ॥२३॥

भ्रातां अप्रजः प्रेयात्कश्चिच्चेत्प्रव्रजेत्तु वा ।
विभजेयुर्धनं तस्य शेषास्तु स्त्रीधनं विना ॥२४॥

भरणं चास्य कुर्वीरन्स्त्रीणां आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ॥२५॥

स्याद्यस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद्भजेदेनां परतो बिभृयात्पतिः ॥२६॥

मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥२७॥

परिक्षीणे पतिकुले निर्मणुष्ये निराश्रये ।
तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥२८॥

पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान्निगृह्णीयात्पथश्च्युताम् ॥२९॥

स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यं अतस्तासां प्रजापतिरकल्पयत् ॥३०॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रा रक्षन्ति वैधव्ये न स्त्री स्वातन्त्र्यं अर्हति ॥३१॥

यच्छिष्टं पितृदायेभ्यो दत्त्व र्णं पैतृकं च यत् ।
भ्रातृभिस्तद्विभक्तव्यं ऋणी न स्याद्यथा पिता ॥३२॥

येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस्तेषां पैतृकादेव ते धनात् ॥३३॥

अविद्यमाने पित्र्येऽर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातरं पूर्वसंस्कृतैः ॥३४॥

कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते च यः ।
स भ्रातृभिर्बृंहणीयो ग्रासाछादनवाहनैः ॥३५॥

विभागधर्मसंदेहे दायादानां विनिर्णये ।
ज्ञातिभिर्भागलेख्यैश्च पृथक्कार्यप्रवर्तनात् ॥३६॥

भ्रातां अविभक्तानां एको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेदेषां पृथक्पृथक् ॥३७॥

दानग्रहणपश्वन्न गृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग्ज्ञेयाः पाकधर्मागमव्ययाः ॥३८॥

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणं एव च ।
विभक्ता भ्रातरः कूर्युर्नाविभक्ता परस्परम् ॥३९॥

येषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तानवगच्छेयुर्लेख्यं अप्यन्तरेण तान् ॥४०॥

यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न ते कृत्येषु संमताः ॥४१॥

स्वान्भागान्यदि दद्युस्ते विक्रीणीरन्नथापि वा ।
कुर्युर्यथेष्टं तत्सर्वं ईशन्ते स्वधनस्य ते ॥४२॥

औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च ।
कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ॥४३॥

पौनर्भवोऽपविद्धश्च लब्धः क्रीतः कृतस्तथा ।
स्वयं चोपगतः पुत्रा द्वादशैत उदाहृताः ॥४४॥

तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेयाज्जघन्यो यो य उत्तरः ॥४५॥

क्रमाद्ध्येते प्रपद्येरन्मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥४६॥

पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् ।
पुत्रश्च दुहिता चोक्तौ पितुः संतानकारकौ ॥४७॥

अभावे तु दुहितॄणां सकुल्या बान्धवास्ततः ।
ततः सजात्याः सर्वेषां अभावे राजगामि तत् ॥४८॥

अन्यत्र ब्राह्मणात्किंतु राजा धर्मपरायणः ।
स स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP