व्यवहारपदानि - वेतनस्यानपाकर्म

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


भृतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥१॥

भृताय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् ।
आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥२॥

भृतावनिश्चितायां तु दशभागं समाप्नुयुः ।
लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः ॥३॥

कर्मोपकरणं चैषां क्रियां प्रति यदाहृतम् ।
आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् ॥४॥

कर्माकुर्वन्प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिं आवहेत् ॥५॥

कालेऽपूर्णे त्यजेत्कर्म भृतिनाशोऽस्य चार्हति ।
स्वामिदोषादपाक्रामन्यावत्कृतं अवाप्नुयात् ॥६॥

भृतिषड्भागं आभाष्य पथि युग्यकृतं त्यजन् ।
अददत्कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥७॥

अनयन्भाटयित्वा तु भाण्डवान्यानवाहने ।
दाप्यो भृतिचतुर्भागं समं अर्धपथे त्यजन् ॥८॥

अनयन्वाहकोऽप्येवं भृतिहानिं अवाप्नुयात् ।
द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नं आचरन् ॥९॥

भाण्डं व्यसनं आगच्छेद्यदि वाहकदोषतः ।
दाप्यो यत्तत्र नष्टं स्याद्दैवराजकृतादृते ॥१०॥

गवां शताद्वत्सतरी धेनुः स्याद्द्विशताद्भृतिः ।
प्रति सम्वत्सरं गोपे सदोहश्चाष्टमेऽहनि ॥११॥

उपानयेत्गा गोपाय प्रत्यहं रजनीक्षये ।
चीऋणाः पीताश्च ता गोपः सायाह्ने प्रत्युपानयेत् ॥१२॥

स्याच्चेद्गोव्यसनं गोपो व्यायच्छेत्तत्र शक्तितः ।
अशक्तस्तूर्णं आगम्य स्वामिने तन्निवेदयेत् ॥१३॥

अव्यायच्छन्नविक्रोशन्स्वामिने चानिवेदयन् ।
वोढुं अर्हति गोपस्तां विनयं चापि राजनि ॥१४॥

नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण गोपायैव निपातयेत् ॥१५॥

अजाविके तथारुद्धे वृकैः पाले त्वनायति ।
यत्प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥१६॥

तासां चैवानिरुद्धानां चरन्तीनां मिथो वने ।
यां उत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥१७॥

विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥१८॥

एतेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु च विशुद्धिः स्यात्पालस्याङ्कादिदर्शनात् ॥१९॥

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदावहेत् ।
अप्रयच्छंस्तदा शुल्कं अनुभूय पुमान्स्त्रियम् ॥२०॥

अयोनौ क्रमते यस्तु बहुभिर्वापि वासयेत् ।
शुल्कं अष्टगुणं दाप्यो विनयस्तावदेव च ॥२१॥

पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत्तु यः ।
स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥२२॥

स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् ।
ग्रहीतुराभवेद्भग्नं नष्टं चान्यत्र संप्लवात् ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP