नवसाहसाङ्कचरितम्‌ - त्रितीयः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


अथ बहु चरतोऽस्य चापपाणेश्चकितवलन्मृगयूथवीक्षितस्य ।
वनभुवि सुलभः परिश्रमोऽभून्न तु हरिणः स हृतेन्द्रचापशोभः ॥३-१॥

धनुषि तनुभरं निधाय किंचित्तरुणतमालवने विनीतखेदः ।
मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥३-२॥


_

विन्ध्यकन्दरप्रवेशः

अथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहं  ।
परिसरं अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥३-३॥

चटुलकृतकचग्रहः स गच्छन्वनलतया परिहासलोलयेव ।
नरपतिरवशः कृतः स कामं वियति मुखेन्दुं उदञ्चयां चकार ॥३-४॥

नमदवनिपतिः पतिः प्रजानां अयि! चपले नु विकृष्यते कचेषु ।
विरम मुहुरितीव मन्युगुञ्जद्- ध्वनिभिरसावलिभिर्लताभ्यधायि ॥३-५॥

कतिचिदलिनिपीतधूपगन्धाननतिविलम्बिपरार्ध्यमौलिरत्नान्  ।
त्वरितं अथ रमाङ्गदोऽस्य केशान्विपिनलताविटपान्तराच्चकर्ष ॥३-६॥


_

हंसदर्शनम्

नृपतिरथ तदोन्मुखश्चरन्तं झटिति सितच्छदं अम्बरे ददर्श ।
दधतं अधिगतां कुतोऽपि चञ्च्वा बिसलतिकां इव तारहारलेखां॥ ३-७॥

विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानं  ।
विरचयितुं उपायनं नृपेन्दोर्नवघटिते इव दन्तपत्रलेखे ॥३-८॥

चितं अतनु विसर्पता समन्तात्किरणलतानिकरेण हारयष्टेः ।
सितमणिमयसूचिनिर्मितस्य स्थितं इव जङ्गमपञ्जरस्य मध्ये ॥३-९॥

तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डं  ।
प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥३-१०॥

चरणयुगतले विभातकाल- स्फुटितजपाकुसुमाभिताम्रभासि ।
स्वयं इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागं॥ ३-११॥

प्रतिपदं अतिदीर्घहारभारातवनमदुन्नमयन्तं उत्तमाङ्गं  ।
शिरसि निपततो निकामं उष्णानहिमरुचः किरणानिवोत्क्षिपन्तं॥ ३-१२॥

विवृतमुखधृतस्य निष्पतद्भिस्तरलमणेररुणस्य कान्तिलेशैः ।
अविरतं अरविन्दवृन्दपीतान्मधुपृषतानिव भूयसोद्वमन्तं॥ ३-१३॥

परिखचितं अयत्नपूरिताशैरविरलमौक्तिकदामरश्मिजालैः ।
यश इव परभूतभृतां निरुद्ध्य प्रसभं उपाहृतं आत्मनो यशोभिः ॥३-१४॥

अभिनवबिसशङ्कयापहृत्य स्फटिकमयीं असमक्षं अक्षमालां  ।
विहगं इव विमानहंसपङ्क्तेर्विघटितं एकतरं चतुर्मुखस्य ॥३-१५॥

च्युतं इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्राथ् ।
अपहृतं इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकं॥ ३-१६॥

हरहसितसितं दिवापि कान्ति- स्तबकं इवापतितं सुधाकरस्य ।
अपि पतितं इवान्तरिक्षपीलोर्मघवदिभस्य विलासकर्णशङ्खं॥ ३-१७॥

स च परिणतलोध्रधूलिशुक्लस्तरलं अवन्तिपतेश्चकार चेतः ।
किसलयं इव बालचन्दनस्य स्तिमितगतिर्मलयाचलेन्द्रवातः ॥३-१८॥


_

नायकवर्णनम्

अवददथ विबुद्धपुण्डरीक- प्रतिमं उपान्तचरे निधाय चक्षुः ।
दशनमणिमयूखभिन्नवर्णां गिरिं इति मालवराजपूर्णचन्द्रः ॥३-१९॥

सुरभिकुसुमचुम्बिनावनम्रां अलिपटलेन लतां इमां विना मे ।
खगं अमुं उपदर्शयेत्क एवं गगनरमापतिपाञ्चजन्यं अन्यः ॥३-२०॥

स्मरवरकरिहस्तशीकराणां विदधति रुचयो नवहारमौक्तिकानां  ।
विदधति रुचयोऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलां॥ ३-२१॥

अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः ।
अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुरनर्घ एष हारः ॥३-२२॥

वनभुविपतितः कुतोऽयं अस्यां कथं अयं अस्य मुखातिथित्वं आप्तः? ।
गुरुविभवपदस्य कस्य वा स्यादयं इति मे न परिच्छिनत्ति चेतः ॥३-२३॥

अयं उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ? ।
नियतं उदधिं उद्रं ईदृशानि क्षितितलं आभरणानि न स्पृशन्ति ॥३-२४॥

किं अपरं अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर्वनान्ते ।
अयि! यदयं अवामनस्य भूमिर्मुखधृतहारलतः कुतूहलस्य्॥ ३-२५ अ॥

_

रमाङ्गदवाक्यम्

इति विरतवचस्युदीर्य तस्मिन्कृतिनि नृपे परमारवंशकेतौ ।
स्फुरदधरविकीर्णदन्तकान्ति- प्रसरं इदं जगदे रमाङ्गदेन ॥३-२६॥

जडरुचिरपि रोचते न कस्मै कथं अपि दीर्घगुणेन लब्धसङ्गः ।
नरवर यदनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥३-२७॥

उपवन इव सम्भवः कदाचिन्नृप घटते विपिनेऽपि हारयष्टेः ।
यदसुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥३-२८॥

शकुनिरयं इतो दिगन्तलग्नैरनुपममौक्तिकनिर्गतैर्मयूखैः ।
तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥३-२९॥

द्रुतं अयं अनुगम्यतां इदानीं अनुगमनेन यतोऽस्य हारलाभः ।
फलं अधिकं अतोऽपि नः कदाचित्किं अपि भवेदयं अस्य हेतुः ॥३-३०॥

तरुविटपलतान्तरेण गच्छन्भुवं अभजन्बहुमुक्तमेघवर्त्मा ।
अयं अतिगुरुहारभारजातां श्रमजडतामलं आत्मनो व्यनक्ति ॥३-३१॥

नयनपथं अयं यथा तवारात्त्वं अपि तथास्य सितच्छदस्य यातः ।
अवनितलमृगाङ्क! यद्वनान्तश्चकितं इवायं इतस्ततः प्रयाति ॥३-३२॥

निचुलवनं अतीत्य वर्ततेऽयं पुरत इमां अयं अब्जिनीं उपेतः ।
नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥३-३३॥

किसलयकलिताञ्जलिं त्वरावानयं उपसर्पति नीलसिन्दुवारं  ।
क्षणं अयं इह बालचूतमौलौ विचकिलमाल्यविलासं आदधाति ॥३-३४॥

अयं अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीं उपैति ।
अयं अतिचपलो निसर्गरक्तां स्थलनलिनीं अवधीर्य देव! यातः ॥३-३५॥

अयं इह हि लतां उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य ।
क्वणदलिवलयासु नासु तेन स्खलितं इतः सहकारमञ्जरीषु ॥३-३६॥

अभिसरति वनस्थलीं इवैतां मदनवतीमयमूढकामिलीलः ।
स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायं अर्जुनस्य ॥३-३७॥

श्रमं अपहरतस्तनूर्मिवातैरयं अतिथिर्वनपल्वलस्य जातः ।
तरुततिषु तिरोहितोऽयं एतास्वयं अरविन्दवनादिवोज्जिहीते ॥३-३८॥

कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि ।
इति नगं अवगाहते सहारस्त्वं इव ध्र्तक्लम एष राजहंसः ॥३-३९॥

कुरु विजयं इतो ममार्प्य एतद्धनुरधुना ससुवर्णपुङ्खबाणं  ।
यदयं इतगतिर्गतोऽतिदूरं जलपतगः सह नः कुतूहलेन ॥३-४०॥


_

हंसानुगमनम्

इति कथयति चापं अर्पयित्वा समं इषुभिः स रमाङ्गदे नरेन्द्रस्  ।
पतगं अनु तं आत्तहारं हरति न कं नववस्तुसंप्रयोगः ॥३-४१॥

ऋजु तं अथ विहायसा व्रजन्तं रभसवशादनुगच्छतो नृपस्य ।
समजनि भृशं आयतोऽस्य पन्थास्तरुविटपावटवर्जनेन वक्रः ॥३-४२॥

नृपतिरनुययौ वने विहङ्गं नृपतिं अभि प्रणयी रमाङ्गदोऽपि ।
श्रुतं इव विशदं शुचिर्विवेकः कृतिनि विवेकं इवान्तरः प्रसादः ॥३-४३॥

अथ कमलसरस्तरङ्गदोला- चलयविलोलरथाङ्गनामयुग्मं  ।
मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥३-४४॥

विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः ।
रतिरणं अवसाय यत्र नित्यं सह रमणैरमराङ्गना रमन्ते ॥३-४५॥

सलिलगतधियाथ तेन दूरात्स गुरुरमुच्यत निःसहेन हारः ।
जडहृतहृदयाः कियच्चिरं वा गुणमहतां इह भारं उद्वहन्ति ॥३-४६॥

स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः ।
परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारं उज्जगार ॥३-४७॥

अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः ।
अशिशिरमहसो विसारिणा खे वलयितं अंशुलताकदम्बकेन ॥३-४८॥

तटभुवि तं अपश्यदापतन्तं पतिरवने रवतंसितायताक्षः ।
सितं अभिनवहेमदण्डशोभि स्फटिकशलाकं इवातपत्रं ऐन्द्रं॥ ३-४९॥

सरसि धवलिते ततः समन्तादमृतमरीचिरुचेव तस्य कान्त्या ।
व्यधित बलवती वियोगपीडा पदं अपदे हृदयेषु चक्रनाम्नां॥ ३-५०॥

अतिविततगुणैकधाम्नि तस्मिन्विधुरं अधःपतिते विशुद्धिभाजि ।
कथं अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्वमत्सरो हि ॥३-५१॥

अथ नभसि पिशङ्गसान्ध्यराग- च्छुरित इवाम्बरनिम्नगातरङ्गं  ।
कियदपि सरसस्तटे स गत्वा कमलरजःकपिशे ददर्श हारं॥ ३-५२॥

स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण ।
निजयश इव मूर्तं आददे तं भुवनतलाभयदानदीक्षितेन ॥३-५३॥

सुजनं इव गुणैरुपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः ।
अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैरिवेन्दुपादैः ॥३-५४॥

दधतं अरुणं अङ्गरागशेषं क्वचिदपि यष्टिषु तारमौक्तिकासु ।
घटितं इव नवातपेन किंचिद्बहुनवया शशलक्ष्मणस्त्विषा च ॥३-५५॥

अतिविततरुचिं वहन्तं अन्तस्तरलमणिं तरुणेन्द्रगोपश्¿भं  ।
अविरलं असकृन्निवासलग्नं ललितवधूहृदयादिवानुरागं॥ ३-५६॥

कतिचिदपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि ।
शबलजललवैरिवात्तजन्मान्ययं अरनदीयमुनातिथेर्घनस्य ॥३-५७॥

अनुगुणपदवीविनिर्गतासु प्रतिलतं आयतमौक्तिकप्रभासु ।
रजनिकरमरीचिसूचिदीर्घैर्बहुभिरिव ग्रथितं मृणालसूत्रैः ॥३-५८॥

अतिदृढं अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या ।
उरसि निहितबन्धुजीवं उर्व्या विचकिलमाल्यं इव स्वयंवराय ॥३-५९॥

अरुचदथ करे स तस्य बिभ्रद्युवतिरदच्छदकान्तिमध्यरत्नं  ।
किं अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥३-६०॥

शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः ।
अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥३-६१॥

उरसि नरपतेः पतंश्चकाशे कनकशिलाविपुले तदंशुपूरः ।
अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकं उत्क्या कटाक्षः ॥३-६२॥

विकृतिरुदधिशुक्तिएषु च्युतानां ध्रुवं इयं इन्दुकलासुधालवानां  ।
जलदजलकणोद्भवेषु कामं निवसति कान्तिरियं न मौक्तिकेषु ॥३-६३॥

न किं अयं उडुमण्डलापवादः कुमुदवनानि पुरोऽस्य न त्रपन्ते ।
कथं अयं अवधिर्न मुक्तिभाजां इति तं अवेक्ष्य स चिन्तयां चकार ॥३-६४॥

स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिं इव स्मरद्विपस्य ।
अवनिपतिरपश्यदक्षराणां ततिं अथ हारमृणालिकान्तराले ॥३-६५॥

अभिनवलिखितां इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः ।
इति निबिडकुतूहलाकुलस्तां ललितपदाभरणां अवाचयच्च ॥३-६६॥

`मनसिजवरवीरवैजन्त्यास्त्रिभुवनदुर्लभविभ्रमैकभूमेः ।
कुचमुकुलविचित्रपत्रवल्ली- परिचित एष सदा शशिप्रभायाःऽऽ ॥३-६७॥

किं उ विपुलं इमं मनुष्यलोकं पुरं उत पर्वतपक्षशातनस्य ।
किं उ युवतिरियं भुजङ्गभर्तुर्भुवनं अलङ्कुरुते शशिप्रभेति ॥३-६८॥

वदति शशिमुखीं इतस्न दूरे तरुणविलेपनभिन्न एष हारः ।
सरितं इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥३-६९॥

कुसुमशरसखस्य कस्य चित्किं समजनि नाकतलाधिदेवतेयं  ।
उत मुकुलितमन्मथावतारे पथि विचरेऽधिनाककन्यकानां॥ ३-७०॥

अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन ।
मुदं उपजनेद्वने किं एषा ? मम शरदिन्दुकलेव कैरवस्य ॥३-७१॥

इति कियदपि यावदेव चिन्ता- वशं अगमत्स मनुष्यलोकपालः ।
धनुरपि निचुलं विधाय तावत्कुसुमशरोऽस्य बभूव पार्श्ववर्ती ॥३-७२॥

अथ सम्भ्रमादनुचरेण निहिततमालपल्लवे ।
आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥३-७३॥

आलक्ष्य स्तनसख्यलक्ष्मणि ततस्तस्मिन्कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयितां आप्ते तुषारत्विषि ।
विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेरुत्कण्ठयाकृष्यत ॥३-७४॥


इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP