संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| ल-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - ल-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत ल-कार-व्रज्या Translation - भाषांतर लग्नासि कृष्ण-वर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।अयम् अखिल-नयन-सुभगो नु भुक्त-मुक्तां पुनः स्पृशति ॥५०४॥लक्ष्मीः शिक्षयति गुणान् अमून् पुनर् दुर्गतिर् विधूनयति ।पूर्णो भवति सुवृत्तस् तुषार-रुचिर् अपचये वक्रः ॥५०५॥लूना-तन्तु-निरुद्ध-द्वारः शून्यालयः पतत्-पतगः ।पथिके तस्मिन्न् अञ्चल-पिहित-मुखो रोदितीव सखि ॥५०६॥लग्नं जघने तस्याः सुविशाले कलित-करि-कर-क्रीडे ।वप्रे सक्तं द्विपम् इव शृङ्गारस् त्वां विभूषयति ॥५०७॥लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।अस्पृशतेव नलिन्या विदग्ध-मधुपेन मधु पीतम् ॥५०८॥लग्नं जघने तस्याः शुष्यति नख-लक्ष्म मानसं च मम ।भुक्तम् अविशदम् अवेदनम् इदम् अधिक-सराग-साबाधम् ॥५०९॥लज्जयितुम् अखिल-गोपी-निपीत-मनसं मधुद्विषं राधा ।अज्ञेव पृच्छति कथां शम्भोर् दयितार्ध-तुष्टस्य ॥५१०॥लक्ष्मी-निःश्वासानल-पिण्डी-कृत-दुग्ध-जलधि-सार-भुजः ।क्षीर-निधि-तीर-सुदृशो यशांसि गायन्ति राधायाः ॥५११॥लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥५१२॥इति विभाव्याख्या-समेता ल-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP