संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|आर्या-सप्तशती| च-कार-व्रज्या आर्या-सप्तशती ग्रन्थारम्भ-व्रज्या अ-कार-व्रज्या आ-कार-व्रज्या इ-कार-व्रज्या ई-कार-व्रज्या उ-कार-व्रज्या ऊ-कार-व्रज्या ऋ-कार-व्रज्या ए-कार-व्रज्या क-कार-व्रज्या ख-कार-व्रज्या ग-कार-व्रज्या घ-कार-व्रज्या च-कार-व्रज्या ज-कार-व्रज्या झ-कार-व्रज्या ढ-कार-व्रज्या त-कार-व्रज्या द-कार-व्रज्या ध-कार-व्रज्या न-कार-व्रज्या प-कार-व्रज्या ब-कार-व्रज्या भ-कार-व्रज्या म-कार-व्रज्या य-कार-व्रज्या र-कार-व्रज्या ल-कार-व्रज्या व-कार-व्रज्या श-कार-व्रज्या ष-कार-व्रज्या स-कार-व्रज्या ह-कार-व्रज्या क्ष-कार-व्रज्या आर्या सप्तशती - च-कार-व्रज्या आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे. Tags : arya saptashatigovardhanacharyaआर्या सप्तशतीगोवर्धनाचार्यसंस्कृत च-कार-व्रज्या Translation - भाषांतर चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥२२१॥चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥२२२॥चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥२२३॥चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥२२४॥चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥२२५॥चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥२२६॥चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥२२७॥चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥२२८॥चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥२२९॥चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥२३०॥चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥२३१॥चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥२३२॥इति विभाव्याख्या-समेता च-कार-व्रज्या ॥ छ-कार-व्रज्याछाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥२३३॥छाया-मात्रं पश्यन्न् अधोमुखो ऽप्य् उद्गतेन धैर्येण ।तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥२३४॥इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP