अर्थशास्त्रम् अध्याय ०७ - भाग १२

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१२.०१
"त्वं च_अहं च दुर्गं कारयावहे" इति कर्म.संधिः ॥

१२.०२
तयोर् यो दैव.कृतम् अविषह्यम् अल्प.व्यय.आरम्भं दुर्गं कारयति सो_अतिसंधत्ते ॥

१२.०३
तत्र_अपि स्थल.नदी.पर्वत.दुर्गाणाम् उत्तर.उत्तरं श्रेयः ॥

१२.०४
सेतु.बन्धयोर् अप्य् आहार्य.उदकात् सह.उदकः श्रेयान् ॥

१२.०५
सह.उदकयोर् अपि प्रभूत.वाप.स्थानः श्रेयान् ॥

१२.०६
द्रव्य.वनयोर् अपि यो महत्.सारवद्.द्रव्य.अटवीकं विषय.अन्ते नदी.मातृकं द्रव्य.वनं छेदयति सो_अतिसंधत्ते ॥

१२.०७
नदी.मातृकं हि स्व्.आजीवम् अपाश्रयश् च_आपदि भवति ॥

१२.०८
हस्ति.वनयोर् अपि यो बहु.शूर.मृगं दुर्बल.प्रतिवेशं.अनन्त.अवक्लेशि विषय.अन्ते हस्ति.वनं बध्नाति सो_अतिसंधत्ते ॥

१२.०९
तत्र_अपि "बहु.कुण्ठ.अल्प.शूरयोः अल्प.शूरं श्रेयः, शूरेषु हि युद्धम्, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्व.सैन्य.अवघातिनो भवन्ति" इत्य् आचार्याः ॥

१२.१०
न_इति कौटिल्यः ॥

१२.११
कुण्ठा बहवः श्रेयांसः, स्कन्ध.विनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषाम् अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश् च ॥

१२.१२
बहुषु हि कुण्ठेषु विनय.कर्मणा शक्यं शौर्यम् आधातुम्, न त्व् एव_अल्पेषु शूरेषु बहुत्वम् इति ॥

१२.१३
खन्योर् अपि यः प्रभूत.साराम् अदुर्ग.मार्गाम् अल्प.व्यय.आरम्भां खनिं खानयति, सो_अतिसंधत्ते ॥

१२.१४
तत्र_अपि महा.सारम् अल्पम् अल्प.सारं वा प्रभूतम् इति "महा.सारम् अल्पं श्रेयः, वज्र.मणि.मुक्ता.प्रवाल.हेम.रूप्य.धातुर् हि प्रभूतम् अल्प.सारम् अत्यर्घेण ग्रसते" इत्य् आचार्याः ॥

१२.१५
न_इति कौटिल्यः ॥

१२.१६
चिराद् अल्पो महा.सारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्प.सारस्य ॥

१२.१७
एतेन वणिक्.पथो व्याख्यातः ॥

१२.१८
तत्र_अपि "वारि.स्थल.पथयोर् वारि.पथः श्रेयान्, अल्प.व्यय.व्यायामः प्रभूत.पण्य.उदयश् च" इत्य् आचार्याः ॥

१२.१९
न_इति कौटिल्यः ॥

१२.२०
सम्रुद्ध.गतिर् असार्वकालिकः प्रकृष्ट.भय.योनिर् निष्प्रतीकारश् च वारि.पथः, विपरीतः स्थल.पथः ॥

१२.२१
वारि.पथे तु कूल.सम्यान.पथयोः कूल.पथः पण्य.पत्तन.बाहुल्यात्_श्रेयान्, नदी.पथो वा, सातत्याद् विषह्य.आबाधत्वाच् च ॥

१२.२२
स्थल.पथे_अपि "हैमवतो दक्षिणा.पथात्_श्रेयान्, हस्त्य्.अश्व.गन्ध.दन्त.अजिन.रूप्य.सुवर्ण.पण्याः सारवत्तराः" इत्य् आचार्याः" ॥

१२.२३
न_इति कौटिल्यः ॥

१२.२४
कम्बल.अजिन.अश्व.पण्य.वर्जाः शङ्ख.वज्र.मणि.मुक्ता.सुवर्ण.पण्याश् च प्रभूततरा दक्षिणा.पथे ॥

१२.२५
दक्षिणा.पथे_अपि बहु.खनिः सार.पण्यः प्रसिद्ध.गतिर् अल्प.व्यय.व्यायामो वा वणिक्.पथः श्रेयान्, प्रभूत.विषयो वा फल्गु.पुण्यः ॥

१२.२६
तेन पूर्वः पश्चिमश् च वणिक्.पथो व्याख्यातः ॥

१२.२७
तत्र_अपि चक्र.पाद.पथयोश् चक्र.पथो विपुल.आरम्भत्वात्_श्रेयान्, देश.काल.सम्भावनो वा खर.उष्ट्र.पथः ॥

१२.२८
आभ्याम् अंस.पथो व्याख्यातः ॥

१२.२९
पर.कर्म.उदयो नेतुः क्षयो वृद्धिर् विपर्यये ॥

१२.३०
तुल्ये कर्म.पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ॥

१२.३१
अल्प.आगम.अतिव्ययता क्षयो वृद्धिर् विपर्यये ॥

१२.३२
समाय.व्ययता स्थानं कर्मसु ज्ञेयम् आत्मनः ॥

१२.३३
तस्माद् अल्प.व्यय.आरम्भं दुर्ग.आदिषु महा.उदयम् ॥

१२.३४
कर्म लब्ध्वा विशिष्टः स्याद् इत्य् उक्ताः कर्म.संधयः ॥

(पार्ष्णि.ग्राह्.चिन्ता)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP