अर्थशास्त्रम् अध्याय ०७ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


३.०१
विजिगीषुः शक्त्य्.अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥

३.०२
सम.ज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥

३.०३
विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव_अभ्युपैति ॥

३.०४
समेन च_आमं पात्रम् आमेन_अहतम् इव_उभयतः क्षयं करोति ॥

३.०५
कुम्भेन_इव_अश्मा हीनेन_एक.अन्त.सिद्धिम् अवाप्नोति ॥

३.०६
ज्यायांश् चेन् न संधिम् इच्छेद् दण्ड.उपनत.वृत्तम् आबलीयसं वा योगम् आतिष्ठेत् ॥

३.०७
समश् चेन् न संधिम् इच्छेद् यावन्.मात्रम् अपकुर्यात् तावन्.मात्रम् अस्य प्रत्यपकुर्यात् ॥

३.०८
तेजो हि संधान.कारणम् ॥

३.०९
न_अतप्तं लोहं लोहेन संधत्त इति ॥

३.१०
हीनश् चेत् सर्वत्र_अनुप्रणतस् तिष्ठेत् संधिम् उपेयात् ॥

३.११
आरण्यो_अग्निर् इव हि दुःख.अमर्षजं तेजो विक्रमयति ॥

३.१२
मण्डलस्य च_अनुग्राह्यो भवति ॥

३.१३
संहितश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिताः प्रत्यादान.भयाद् वा न_उपगच्छन्ति" इति पश्येद्द् हीनो_अपि विगृह्णीयात् ॥

३.१४
विगृहीतश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिता विग्रह.उद्विग्ना वा मां न_उपगच्छन्ति" इति पश्येज् ज्यायान् अपि संधीयेत, विग्रह.उद्वेगं वा शमयेत् ॥

३.१५
व्यसन.यौगपद्ये_अपि "गुरु.व्यसनो_अस्मि, लघु.व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् आत्मनो_अभियुञ्ज्याद्" इति पश्येज् ज्यायान् अपि संधीयेत ॥

३.१६
संधि.विग्रहयोश् चेत् पर.कर्शनम् आत्म.उपचयं वा न_अभिपश्येज् ज्यायान् अप्य् आसीत ॥

३.१७
पर.व्यसनम् अप्रतिकार्यं चेत् पश्येद्द् हीनो_अप्य् अभियायात् ॥

३.१८
अप्रतिकार्य.आसन्न.व्यसनो वा ज्यायान् अपि संश्रयेत ॥

३.१९
संधिना_एकतो विग्रहेण_एकतश् चेत् कार्य.सिद्धिं पश्येज् ज्यायान् अपि द्वैधी.भूतस् तिष्ठेत् ॥

३.२०
एवं समस्य षाड्गुण्य.उपयोगः ॥

३.२१
तत्र तु प्रतिविशेषः ॥

३.२२
प्रवृत्त.चक्रेण_आक्रान्तो राज्ञा बलवता_अबलः ।

३.२२
संधिना_उपनमेत् तूर्णं कोश.दण्ड.आत्म.भूमिभिः ॥

३.२३
स्वयं संख्यात.दण्डेन दण्डस्य विभवेन वा ।

३.२३
उपस्थातव्यम् इत्य् एष संधिर् आत्म.आमिषो मतः ॥

३.२४
सेना.पति.कुमाराभ्याम् उपस्थातव्यम् इत्य् अयम् ।

३.२४
पुरुष.अन्तर.संधिः स्यान् न_आत्मना_इत्य् आत्म.रक्षणः ॥

३.२५
एकेन_अन्यत्र यातव्यं स्वयं दण्डेन वा_इत्य् अयम् ।

३.२५
अदृष्ट.पुरुषः संधिर् दण्ड.मुख्य.आत्म.रक्षणः ॥

३.२६
मुख्य.स्त्री.बन्धनं कुर्यात् पूर्वयोः पश्चिमे त्व् अरिम् ।

३.२६
साधयेद् गूढम् इत्य् एते दण्ड.उपनत.संधयः ॥

३.२७
कोश.दानेन शेषाणां प्रकृतीनां विमोक्षणम् ।

३.२७
परिक्रयो भवेत् संधिः स एव च यथा.सुखम् ॥

३.२८
स्कन्ध.उपनेयो बहुधा ज्ञेयः संधिर् उपग्रहः ।

३.२८
निरुद्धो देश.कालाभ्याम् अत्ययः स्याद् उपग्रहः ॥

३.२९
विषह्य.दानाद् आयत्यां क्षमः स्त्री.बन्धनाद् अपि ।

३.२९
सुवर्ण.संधिर् विश्वासाद् एकी.भाव.गतो भवेत् ॥

३.३०
विपरीतः कपालः स्याद् अत्यादान.अभिभाषितः ।

३.३०
पूर्वयोः प्रणयेत् कुप्यं हस्त्य्.अश्वं वा गर.अन्वितम् ॥

३.३१
तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।

३.३१
तिष्ठेच् चतुर्थ इत्य् एते कोश.उपनत.संधयः ॥

३.३२
भूम्य्.एक.देश.त्यागेन शेष.प्रकृति.रक्षणम् ।

३.३२
आदिष्ट.संधिस् तत्र_इष्टो गूढ.स्तेन.उपघातिनः ॥

३.३३
भूमीनाम् आत्त.साराणां मूल.वर्जं प्रणामनम् ।

३.३३
उच्छिन्न.संधिस् तत्र_इष्टः पर.व्यसन.काङ्क्षिणः ॥

३.३४
फल.दानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।

३.३४
फल.अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥

३.३५
कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्व् आबलीयसम् ।

३.३५
आदाय फलम् इत्य् एते देश.उपनत.संधयः ॥

३.३६
स्व.कार्याणां वशेन_एते देशे काले च भाषिताः ।

३.३६
आबलीयसिकाः कार्यास् त्रिविधा हीन.संधयः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP