अर्थशास्त्रम् अध्याय ०१ - भाग २१

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


२१.०१
शयनाद् उत्थितः स्त्री.गणैर् धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक.उष्णीषिभिर् वर्ष.धर.अभ्यागारिकैः, तृतीयस्यां कुब्ज.वामन.किरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर् दौवारिकैश् च प्रास.पाणिभिः ॥

२१.०२
पितृ.पैतामहं सम्बन्ध.अनुबद्धं शिक्षितम् अनुरक्तं कृत.कर्माणं च जनम् आसन्नं कुर्वीत, न_अन्यतो.देशीयम् अकृत.अर्थ.मानं स्व.देशीयं वा_अप्य् अपकृत्य_उपगृहीतम् ॥

२१.०३
अन्तर्.वंशिक.सैन्यं राजानम् अन्तःपुरं च रक्षेत् ॥

२१.०४
गुप्ते देशे माहानसिकः सर्वम् आस्वाद.बाहुल्येन कर्म कारयेत् ॥

२१.०५
तद् रजा तथैव प्रतिभुञ्जीत पूर्वम् अग्नये वयोभ्यश् च बलिं कृत्वा ॥

२१.०६
अग्नेर् ज्वाला.धूम.नीलता शब्द.स्फोटनं च विष.युक्तस्य, वयसां विपत्तिश् च ॥

२१.०७
अन्नस्य ऊष्मा मयूर.ग्रीव.आभः शैत्यम् आशु क्लिष्टस्य_इव वैवर्ण्यं स-उदकत्वम् अक्लिन्नत्वं च -

२१.०७
व्यञ्जनानाम् आशु शुष्कत्वं च क्वाथ.ध्याम.फेन.पटल.विच्छिन्न.भावो गन्ध.स्पर्श.रस.वधश् च -

२१.०७
द्रवेषु हीन.अतिरिक्तच्.छाया.दर्शनं फेन.पटल.सीमन्त.ऊर्ध्व.राजी.दर्शनं च -

२१.०७
रसस्य मध्ये नीला राजी, पयसस् ताम्रा, मद्य.तोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणाम् आर्द्राणाम् आशु प्रम्लानत्वम् उत्पक्व.भावः क्वाथ.नील.श्यावता च -

२१.०७
शुष्काणाम् आशु शातनं वैवर्ण्यं च, -

२१.०७
कठिनानां मृदुत्वं मृदूनां च कठिनत्वम्, तद्.अभ्याशे क्षुद्र.सत्त्व.वधश् च, -

२१.०७
आस्तरण.प्रवरणानां ध्याम.मण्डलता तन्तुरोम.पक्ष्म.शातनं च, -

२१.०७
लोह.मणिमयानां पङ्कम.लोपदेहता स्नेह.राग.गौरव.प्रभाव.वर्ण.स्पर्शवधश् च - इति विषयुक्तस्य लिङ्गानि ॥

२१.०८
विष.प्रदस्य तु शुष्क.श्याव.वक्त्रता वाक्.सङ्गः स्वेदो विजृम्भणं च_अतिमात्रं वेपथुः प्रस्खलनं वाक्य.विप्रेक्षणम् आवेगः कर्मणि स्व.भूमौ च_अनवस्थानम् इति ॥

२१.०९
तस्माद् अस्य जाङ्गुलीविदो भिषजश् च_आसन्नाः स्युः ॥

२१.१०
भिषग्.भैषज्य.अगाराद् आस्वाद.विशुद्धम् औषधं गृहीत्वा पाचक.पेषकाभ्याम् आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥

२१.११
पानं पानीयं च_औषधेन व्याख्यातम् ॥

२१.१२
कल्पक.प्रसाधकाः स्नान.शुद्ध.वस्त्र.हस्ताः समुद्रम् उपकरणम् अन्तर्वंशिक.हस्ताद् आदाय परिचरेयुः ॥

२१.१३
स्नापक.संवाहक.आस्तरक.रजक.माला.कार.कर्म दास्यः प्रसिद्ध.शौचाः कुर्युः, ताभिर् अधिष्ठिता वा शिल्पिनः ॥

२१.१४
आत्म.चक्षुषि निवेश्य वस्त्र.माल्यं दद्युः, स्नान.अनुलेपन.प्रघर्ष.चूर्ण.वास.स्नानीयानि च स्व.वक्षो.बाहुषु च ॥

२१.१५
एतेन परस्माद् आगतकं व्याख्यातम् ॥

२१.१६
कुशीलवाः शस्त्र.अग्नि.रस.क्रीडा.वर्जं नर्मयेयुः ॥

२१.१७
आतोद्यानि च_एषाम् अन्तस् तिष्ठेयुः, अश्व.रथ.द्विप.अलंकाराश् च ॥

२१.१८
आप्त.पुरुष.अधिष्ठितं यान.वाहनम् आरोहेत्, नावं च_आप्त.नाविक.अधिष्ठितम् ॥

२१.१९
अन्य.नौ.प्रतिबद्धां वात.वेग.वशां च न_उपेयात् ॥

२१.२०
उदक.अन्ते सैन्यम् आसीत ॥

२१.२१
मत्स्य.ग्राह.विशुद्धम् उदकम् अवगाहेत ॥

२१.२२
व्याल.ग्राह.विशुद्धम् उद्यानं गच्छेत् ॥

२१.२३
लुब्धक.श्व.गणिभिर् अपास्त.स्तेन.व्याल.पर.आबाध.भयं चल.लक्ष्य.परिचय.अर्थं मृग.अरण्यं गच्छेत् ॥

२१.२४
आप्त.शस्त्र.ग्राह.अधिष्ठितः सिद्ध.तापसं पश्येत्, मन्त्रि.परिषदा सह सामन्त.दूतम् ॥

२१.२५
सम्नद्धो_अश्वं हस्तिनं वा_आरूढः सम्नद्धम् अनीकं पश्येत् ॥

२१.२६
निर्याणे_अभियाने च राज.मार्गम् उभयतः कृत.आरक्षं शस्त्रिभिर् दण्डिभिश् च_अपास्त.शस्त्र.हस्त.प्रव्रजित.व्यङ्गं गच्छेत् ॥

२१.२७
न पुरुष.सम्बाधम् अवगाहेत ॥

२१.२८
यात्रा.समाज.उत्सव.प्रहवणानि च दश.वर्गिक.अधिष्ठितानि गच्छेत् ॥

२१.२९
यथा च योग.पुरुषैर् अन्यान् राजा_अधितिष्ठति ।

२१.३०
तथा_अयम् अन्य.आबाधेभ्यो रक्षेद् आत्मानम् आत्मवान् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP