अर्थशास्त्रम् अध्याय ०१ - भाग ६

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


६.०१
विद्या विनय.हेतुर् इन्द्रिय.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥

६.०२
कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥

६.०३
कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥

६.०४
तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥

६.०५
यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥

६.०६
कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥

६.०७
लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् च_अजबिन्दुः ।

६.०८
मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥

६.०९
मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् च_अर्जुनः ॥

६.१०
हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥

६.११
एते च_अन्ये च बहवः शत्रु.षड्.वर्गम् आश्रिताः ।

६.११
स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥

६.१२
शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः ।

६.१२
अम्बरीषश् च नाभागो बुभुजाते चिरं महीम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP