अर्थशास्त्रम् अध्याय ०१ - भाग ५

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


५.०१
तस्माद् दण्ड.मूलास् तिस्रो विद्याः ॥

५.०२
विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥

५.०३
कृतकः स्वाभाविकश् च विनयः ॥

५.०४
क्रिया हि द्रव्यं विनयति न_अद्रव्यम् ॥

५.०५
शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति न_इतरम् ॥

५.०६
विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥

५.०७
वृत्त.चौल.कर्मा लिपिं संख्यानं च_उपयुञ्जीत ॥

५.०८
वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥

५.०९
ब्रह्मचर्यं च षोडशाद् वर्षात् ॥

५.१०
अतो गो.दानं दार.कर्म च_अस्य ॥

५.११
नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥

५.१२
पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् ।

५.१३
पश्चिमम् इतिहास.श्रवणे ॥

५.१४
पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं च_इति_इतिहासः ॥

५.१५
शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥

५.१६
श्रुताद्द् हि प्रज्ञा_उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता_इति विद्यानां सामर्थ्यम् ॥

५.१७
विद्या.विनीतो राजा हि प्रजानां विनये रतः ।

५.१७
अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP