पदकांड - वृत्तिसमुद्देशः ७

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।
संबन्धिनाम् अतो भेद उपमेये न गम्यते  ॥६०१॥

तस्मात् सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये ।
उपमेयगतो भेद उपमानेषु दृश्यते  ॥६०२॥

उपमानं समस्तानाम् अभिन्नम् श्रूयते क्व चित् ।
भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते  ॥६०३॥

यथा गरुड इत्य् एतद् व्यूहापेक्षं प्रयुज्यते ।
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम्  ॥६०४॥

एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।
काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते  ॥६०५॥

मेघाः शैल इवेत्य् उक्ते समस्तानां प्रतीयते ।
सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते  ॥६०६॥

छापेक्षा तद्विषयता विधेयत्वान् न गम्यते ।
काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम्  ॥६०७॥

राजाश्वादिश् च विषयः स्याद् अन्यो वेत्य् अनिश्चितम् ।
तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते  ॥६०८॥

द्वयोर् इवार्थयोर् अत्र निमित्तत्वं प्रतीयते ।
एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते  ॥६०९॥

चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।
दस्योर् अभिनिपातस् तु तालस्य पतनं यथा  ॥६१०॥

संनिपाते तयोर् यान्या क्रिया तत्रोपजायते ।
वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते  ॥६११॥

क्रियायां समवेतायां द्रव्यशब्दो ऽवतिष्ठते ।
पातागमनयोः काक- तालशब्दौ तथा स्थितौ  ॥६१२॥

यद् अन्वाख्यायकं वाक्यं तद् एवं परिकल्प्यते ।
प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते  ॥६१३॥

ययोर् अतर्किता प्राप्तिर् दृश्यते काकतालवत् ।
तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते  ॥६१४॥

काकस्य तालेन यथा वधो यस्य तु दस्युना ।
तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते  ॥६१५॥

चञ्चत्प्रकारश् चञ्चत्को बृहत्क इति चापरे ।
मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते  ॥६१६॥

तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।
श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः  ॥६१७॥

प्रविकासिप्रभो ऽल्पो ऽपि महान् य उपलभ्यते ।
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते  ॥६१८॥

सादृश्यम् एव सर्वत्र प्रकारः कैश् चिद् इष्यते ।
भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते  ॥६१९॥

प्रकारवचनः कश् चित् प्रकारवति संस्थितः ।
प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते  ॥६२०॥

सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।
तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः  ॥६२१॥

विप्सासादृश्ययोर् वृत्तिर् या यथार्थाभिधायिनः ।
स चायम् अव्ययीभावे भेदो भेदेन दर्शितः  ॥६२२॥

सादृश्यं योग्यता कैश् चिद् अनाव् अभ्युपगम्यते ।
यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते  ॥६२३॥

इत्थंभावे ऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते  ॥६२४॥

गौर् वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।
शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते  ॥६२५॥

इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम्

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP