पदकांड - करणाधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥९०॥

वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥९१॥

करणेषु तु संस्कारम् आरभन्ते पुनः पुनः ।
विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥९२॥

स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥९३॥

स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥९४॥

क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥९५॥

अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥९६॥

आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥९७॥

यथा च संनिधानेन करणत्वं प्रतीयते ।
तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥९८॥

स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥९९॥

धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते ।
क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥१००॥

[इति करणाधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP