पदकांड - लिङ्गसमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा॥ वाप ३,१३.१॥

शब्दोपजनितो ऽर्थात्मा शब्दसंस्कार इत्य् अपि ।
लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः॥ वाप ३,१३.२॥

उपादानविकल्पाश् च लिङ्गानां सप्त वर्णिताः ।
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः॥ वाप ३,१३.३॥

तिस्रो जातय एवैताः केसां चित् समवस्थिताः ।
अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः॥ वाप ३,१३.४॥

हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः ।
अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम्॥ वाप ३,१३.५॥

परतन्त्रस्य यल् लिङ्गम् अपोद्धारे विवक्षिते ।
तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः॥ वाप ३,१३.६॥

बुद्ध्या कल्पितरूपेषु लिङ्गेष्व् अपि च संभवः ।
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते॥ वाप ३,१३.७॥

यथा सलिलनिर्भासा मृगतृष्णासु जायते ।
जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति॥ वाप ३,१३.८॥

तथैवाव्यपदेश्येभ्यो हेतुभ्यस् तारकादिषु ।
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः॥ वाप ३,१३.९॥

व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।
अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते॥ वाप ३,१३.१०॥

अस्तित्वं च प्रतिज्ञाय सदादर्शनम् इच्छतः ।
अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः॥ वाप ३,१३.११॥

न चालम् अनुमानाय शब्दो ऽदर्शनपूर्वकः ।
सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम्॥ वाप ३,१३.१२॥

आविर्भावस् तिरोभावः स्थितिश् चेत्य् अनपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः॥ वाप ३,१३.१३॥

सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे ।
त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः॥ वाप ३,१३.१४॥

रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् ।
का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते॥ वाप ३,१३.१५॥

क्वथितोदकवच् चैषाम् अनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता॥ वाप ३,१३.१६॥

प्रवृत्तेर् एकरूपत्वं साम्यं वा स्थितिर् उच्यते ।
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते॥ वाप ३,१३.१७॥

गुणा इत्य् एव बुद्धेर् वा निमित्तत्वं स्थितिर् मता ।
स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते॥ वाप ३,१३.१८॥

स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।
कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते॥ वाप ३,१३.१९॥

संनिधाने निमित्तानां किं चिद् एव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा॥ वाप ३,१३.२०॥

भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते॥ वाप ३,१३.२१॥

स्वरभेदाद् यथा शब्दाः साधवो विषयान्तरे ।
लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते॥ वाप ३,१३.२२॥

प्रयोगो विप्रयोगश् च लोके यत्रोपलभ्यते ।
शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये॥ वाप ३,१३.२३॥

उपाधिभेदाद् अर्थेषु गुणधर्मस्य कस्य चित् ।
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता॥ वाप ३,१३.२४॥

हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वम् अवस्थितम् ।
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता॥ वाप ३,१३.२५॥

शब्दान्तरानां भिन्ने ऽर्थ उपायाः प्रतिपत्तये ।
एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः॥ वाप ३,१३.२६॥

उत्पत्तिः प्रसवो ऽन्येषां नाशः संस्त्यानम् इत्य् अपि ।
आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते॥ वाप ३,१३.२७॥

दृष्टं निमित्तं केसां चिज् जात्यादिवद् अवस्थितम् ।
दृष्टवच् छब्दसंस्कार- मात्रं तु परिकल्पितम्॥ वाप ३,१३.२८॥

यथा प्रसिद्धे ऽप्य् एकत्वे नानात्वाभिनिवेशिनः ।
नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः॥ वाप ३,१३.२९॥

इदं वेयम् अयं वेति शब्दसंस्कारमात्रकम् ।
निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते॥ वाप ३,१३.३०॥

नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते॥ वाप ३,१३.३१॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP