संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - स्वाती नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ षष्टितमोऽध्यायः ६०

शिव उवाच ॥

कान्यकुब्जे महादेवि राजाप्येकोऽवसत्पुरा । राजधर्मरतः शान्तः प्रजापालनतत्परः ॥१॥

रुद्रधर्मेति विख्यातो भार्या तस्य प्रभावती । एकस्मिन्दिवसे देवि ब्राह्मणो भयपीडितः ॥२॥

शरणं श्रावयामास शरणार्थी द्विजोत्तमः । तस्य भार्या महादेवि सुरूपा स्वतिसुन्दरी ॥३॥

राजपुत्रेण तस्यां तु गमनं मुग्धतः कृतम् ‌ । शरणं दत्तवान् ‌ राजा पुत्रस्त्रेहेन यन्त्रितः ॥४॥

एवं बहुगते काले नृपस्य मरणं यदा । तदा यमाज्ञया दूतैः क्षिप्तो नरककर्दमे ॥५॥

षष्टिवर्षसहस्त्राणि नरके परिपच्यते । नरकाद्वै विनिष्क्रान्तः सूकरत्वं ततोऽलभत् ‌ ॥६॥

पुनः श्रृगालयोनिं च मानुषत्वं ततोऽगमत् ‌ । धनधान्यसमायुक्तो बहुज्ञो गुणवानपि ॥७॥

पुनर्विवाहिता जाता पत्नी तस्य प्रभावती । पूर्वकर्मफलाद्देवि तस्य पुत्रो न जायते ॥८॥

शरीरं सततं देवि ज्वरेणैव प्रपीडितम् ‌ । वातपित्तकफानां च सम्भवः स्याद्वयोधिके ॥९॥

अस्य दानं श्रृणु त्वं हि यथा पापक्षयस्तथा । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥१०॥

वापीकूपतडागानां जीर्नोद्धारो यदा भवेत् ‌ । तदा पापं क्षयं याति पूर्वजन्मसमुद्भवम् ‌ ॥११॥

विष्णोरराटमन्त्रेण जपं कुर्याद्विचक्षणः । दद्याद्‌गां वेदविदुषे सवत्सां चैव शोभने । वस्त्ररत्नसमायुक्तां घण्टाचामरभूषिताम ‌ ॥१२॥

चन्द्रसूर्यग्रहे काश्यां स्त्रानं दानं समाचरेत् ‌ ॥१३॥

निष्कत्रयासुवर्णस्य कमलं कारयेत्ततः । ब्राह्मणाय वरारोहे प्रदद्यात ‌ कमलं शुभम् ‌ ॥१४॥

एवं कृते वरारोहे सर्वपापक्षयो भवेत् ‌ । अपि वन्ध्या लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥१५॥

इति कर्मविपाकसंहितायां षष्टितमोऽध्यायः ॥६०॥

अथैकषष्टितमोऽध्यायः ६१

श्री शिव उवाच ॥

गङ्गाया दक्षिणे कूले विंध्ये च नगरोत्तमे । द्विजोप्येकोऽवसद्देवि ब्रह्मकर्मविवर्जितः ॥१॥

अनाचाररतो नित्यं परस्त्रीलम्पटः शठः । व्यापारं कुरुते नित्यं गोहिरण्यगजादिकम् ‌ ॥२॥

बहु द्रव्यमभूत्तस्य त्रिंशत्कोटिप्रमाणकम ‌ । द्रव्यस्य संग्रही नित्यं न च किंचिद्ददाति सः ॥३॥

स्वभार्यां च परित्यज्य परभार्यारतो द्विजः । धनेश्वर इति ख्यातं तस्य नाम पुराऽभवत् ‌ ॥४॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन वै बद‌ध्वा निक्षिप्तो नरकार्णवे ॥५॥

महाघोरे सुरश्रेष्ठे कल्पमेकं तदाऽवसत् ‌ । पुनर्व्याघ्रस्य योनिं च वृकयोनिं ततोऽलभत् ‌ ॥६॥

पुनर्मानुषयोनिं च मृतवत्सत्वमाप्तवान ‌ । महारोगसमायुक्तो न सुखं लभते क्वचित् ‌ ॥७॥

अस्य शान्तिं प्रवक्ष्यामि शृणु देवि वरानने । गायत्रीमूलमंत्रेण दशलक्षजपो सदा ध्यानं सदा गोविन्दकीर्त्तनम् ‌ ॥९॥

नित्यं प्रपूजयेद्देवं शंखचक्रगदाधरम् ‌ । पीताम्बरधरं श्यामं श्रीवत्सेन विराजितम् ‌ ॥१०॥

प्रत्यब्दं कार्तिके मासि तुलसीं विष्णुरूपिणीम् ‌ । पूजयेद्दीपदानं च दद्याद्वसुन्धराम् ‌ । यथाशक्त्या च भो देवि ब्राह्मणाय शिवात्मने ॥१२॥

एवं कृते न सन्देहः पूर्वजन्मकृतं च यत् ‌ । तत्पापं नाशमायाति सर्वरोगक्षयो भवेत ‌ ॥१३॥

वन्ध्यात्वं प्रशमं याति पुत्रलाभो भवेद् ‌ ध्रुवम् ‌ । काकवन्ध्या लभेत्पुत्रं नात्र कार्या विचारणा ॥१४॥

इति कर्मविपाकसंहितायां एकषष्टितमोऽध्यायः ॥६१॥

अथ द्विषष्टितमोऽध्यायः ६२

शिव उवाच ॥

कुरुक्षेत्रे महातीर्थे बल्लवो वसति प्रिये । कृषिकर्मरतो नित्यं क्रयविक्रयतत्परः ॥१॥

महिषीगोवृषाणां च संग्रहं कुरुते बहु ॥२॥

तस्य भार्या वरारोहे परपुंसि रता सदा । स्वपतिं तर्जयेन्नित्यं सदा निष्ठुरभाषणात् ‌ ॥३॥

संग्रहो बहुद्रव्याणां न दानं द्त्तवान् ‌ क्वचित् ‌ । एकस्मिन्दिवसे देवि चन्द्रपर्वणि शोभने । दानं च दशवर्णायाः कृतं क्षेत्रे तदा किल ॥४॥

ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन भो देवि निक्षिप्तो नरके किल ॥५॥

त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम ‌ । पुनर्माहिषयोनिश्च जातः खलु वरानने ॥६॥

नरकयोनिं पुनर्लेभे धनधान्य्समन्वितः । जातः खलु वरारोहे पुत्रकन्याविवर्जितः ॥७॥

रोगवान्नात्र संदेहो जङ्रापीडा ततोऽधिका ॥८॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं च यथा तथा । षडंशं च ततो दानं विप्राय विदुषे तथा ॥९॥

गायत्रीलक्षजाप्यं च ततो होमं प्रकल्पयेत् ‌ । दशांशं तर्पणं कुर्यात्तद्दशांशं च मार्जनम् ‌ ॥१०॥

गामेकां कपिलां दद्यात्स्वर्णश्रृङ्रीं सहाम्बराम् ‌ । ब्राह्मणान्पश्च पश्चाशत्पक्वान्नेन प्रभोजयेत ‌ ॥११॥

पश्चपात्राणि दद्याद्वै शय्यादानं यथाविधि । दशवर्णा प्रदातव्या ब्राह्मणेम्यो यथाविधि ॥१२॥

एवं कृते न संदेहः शीघ्रं पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां द्विषष्टितमोऽध्यायः ॥६२॥

अथ त्रिषष्टितमोऽध्यायः ६३

श्री शिव उवाच ॥

हस्तिनाख्यं च नगरं ख्यातं चैव मनोहरम ‌ । अवसंस्तत्र भो देवि नराः सर्वे विचक्षणाः ॥१॥

तन्मध्ये शूद्र एको हि धर्मात्मा ज्ञानवानपि । स्वधर्मकर्मणा कृत्वा व्ययं कुर्याद्दिनेदिने ॥२॥

तस्य पुत्रद्वयं जातं द्वौच पापरतौ शठौ । प्रत्यहं जीवघातेन मद्यवेश्यारतौ च तौ ॥३॥

द्यूताच्चैव महादेवि रात्रावह्रि च पानतः । न च वारयितुम शक्यौ शुद्रेण तु तदा शिवे ॥४॥

ततस्तु देवयोगेन प्रयागे शूद्र आगतः । मासमेकं ततः स्थित्वा तस्य मृत्युरभूत्किल ॥५॥

विष्णुदासस्ततो लब्ध्वा यज्ञालोकं वरानने । विमानवरमारूढः स्वर्गसौख्यमवाप्तवान् ‌ ॥६॥

तस्य भार्या विशालाक्षि मर्त्यलोके सुरेश्वरि । साऽभवद्विधवा नारी किश्चित्काले गते सति ॥७॥

परपुंसि रता जारे प्रत्यहं व्यभिचारिणी । ततो बहुगते काले तस्या मृत्युरभूत् ‌ किल ॥८॥

यमदूतैर्महाघोरैर्निक्षिप्ता तत्क्षणादपि । विंशत्यब्दसहस्त्राणि नरके परिभुज्यते ॥९॥

शूद्रः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि । जन्म तस्य भवेद्देवि मध्यदशे सुरेश्वरि ॥१०॥

तदा सा तु भवेन्नारी या पुरा व्यभिचारिणी । पूर्वजन्मप्रसंगाच्च वंशच्छेदो हि जायते ॥११॥

रोगश्च जायते ताम्यां कष्टं चैव दिनेदिने । अस्य पापस्य वै शान्तिं तत्समासेन मे श्रृणु ॥१२॥

स्वर्णवृक्षं वरं कृत्वा स्वांगुष्ठपरिमाणकम् ‌ । फलपुष्पसमायुक्तं पलपंचदशस्य तु ॥१३॥

तस्य वृक्षस्य वै मूले शालग्रामशिलां शुभाम् ‌ । पूजयित्वा विधानेन विष्णुरूपां वरानने ॥१४॥

ब्राह्मणाय ततो दद्याद्‌गां च दद्यात्पयस्विनीम् ‌ । गायत्रीमन्त्रजाप्यं तु लक्षमेकं प्रकारापेयत् ‌ ॥१५॥

ततः पापविशुद्धिः स्यात्पुत्रो भवति नान्यथा । सर्वे रोगाः क्षयं यान्ति काकवन्ध्या लभेत्सुतम् ‌ ॥१६॥

इति कर्मविपाकसंहितायां त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP