संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - कृत्तिका नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ द्वादशोऽध्यायः १२

ईश्वर उवाच ॥

कृत्तिकायां वरारोहे प्रथमे चरणे तथा । यो जायते नरो देवि तस्य वक्ष्ये शुभाशुभम् ‌ ॥१॥

ईशानेऽपि महादेवि कोशलापुरतोऽनघे । राजपुत्रोऽवसत्कश्चित्रगरे गूढसंज्ञके ॥२॥

नामतश्चाहिशर्मेति तस्य पत्नी कला शुभा । धनधान्यसमायुक्तो रूपवान ‌ मन्मथो यथा ॥३॥

याति चाखेटकं नित्यं मृगीं हत्वा च गर्भिणीम् ‌ । प्रत्यहं मृगमांसेन पोषयेत्स्वतनुं तथा ॥४॥

शरीरे वृद्धता जाता दया तस्या न चाभवत् ‌ । ततो वै मरणाद्देवि सती भार्या ततोऽभवत् ‌ ॥५॥

सत्यलोकं गतस्तेन भार्यायाः सुकृतेन तु । भुक्तं कल्पमितं पुण्यं सत्यलोके वरानने ॥६॥

पुनः पुण्यक्षये जाते मानुषत्वमुपागतः । पत्न्या सह ततो देवि कुले महति पूजिते ॥७॥

पूर्वजन्मविपाकेन मृतवत्सत्वमाप्रुयात ‌ । मृगीं सगर्भां हतवान् ‌ पूर्वजन्मनि सुव्रते ॥८॥

तेन कर्मविपाकेन मर्त्यलोके ह्मपुत्रकः । तस्य शान्तिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥९॥

गायत्रीजातवेदोभ्यां लक्षमेकं जपं तथा । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१०॥

सुवर्णेन मृगीं कृगबालं तथैव च । पूजयित्वा विधानेन कपिलां च ततः प्रिये ॥११॥

प्रदद्याद्वेदविदुषे ब्राह्मणाय सुतेजसे । हरिवंशस्य श्रवणं चण्डीपाठं शिवार्चनम् ‌ ॥१२॥

एवं कृत्वा विधानेन शीघ्रं पुत्रः प्रजायते । कन्यका न भवेत्तस्य गर्भपातो न जायते ॥१३॥

रोगात्प्रमुच्यते रोगी सर्वकामः प्रजायते ॥१४॥

इति कर्मविपाकसंहितायां द्वादशोऽध्यायः ॥१२॥

अथ त्रयोदशोऽध्यायः १३

शिव उवाच ॥

नराणां पुण्यशीलानामिह जन्मसमुद्भवम् ‌ । सुखं वक्ष्याम्यहं देवि पूर्वकर्मफलं यतः ॥१॥

येन द्त्तं पुरा दानं गोसुवर्णगजादिकम् ‌ । तत्फलेन महादेवि इह तस्मात् ‌ सुखं भवेत् ‌ ॥२॥

शरीरे जन्मतः कान्तिर्लक्ष्मीवान ‌ गुणवानपि । सौख्यं प्रभुज्यते नित्यं पुत्रतो धनतस्तथा ॥३॥

न रोगो जायते देवि दुःखं नैव कदाचन । इह लोके सुखं भुक्त्वा कीर्तिमान् ‌ सुखमेधते ॥४॥

अथ वक्ष्याम्यहं देवि नक्षत्रे कृत्तिकाहये । द्वितीयचरणे देवि पूर्वं यत् ‌ फलमुच्यते ॥५॥

कान्यकुब्जो द्विजः कश्चिदिन्द्रशर्मेति नामतः । पत्नी रुद्रमती देवि कुशीला कलहप्रिया ॥६॥

वेदपाठरतो नित्यं षडङ्रस्य च पाठकः । एकदा तत्र वै देशे काश्चित् ‌ क्षत्री नराधिपः ॥७॥

मरणे तस्य वै जाते तद्विप्रस्य निमन्त्रणम् ‌ । भुंक्ते तेन तदा देवि क्षत्रियस्य क्रियासु च ॥८॥

गृहीतं तस्य वै दानं शय्यां चैव गजादिकम् ‌ । सर्वं गृह्य गृहं गत्वा भुक्तं बहुदिनं प्रिये ॥९॥

ततो बहुगते काले तस्य विप्रस्य पश्वता । स यातो यमलोके वै नरके च सुदारुणे ॥१०॥

भुक्तं स्वकर्मजं दुःखं युगमेकं वरानने । गजव्याघ्रकृमेर्योनिं ततो भुंक्ते पृथक् ‌ पृथक् ‌ ॥११॥

मनुष्यत्वं ततः प्राप्तः पूर्वकर्मविपाकतः । पुत्रो न जायते देवि कन्यका विविधास्तथा ॥१२॥

मृतवत्सा भवेन्नारी रोगाश्च विविधाः प्रिये । शान्ति तस्य प्रवक्ष्यामि यतः पुत्रमवाप्स्यते ॥१३॥

गायत्रीलक्षजाप्येन त्र्यंबकेन तथा प्रिये । होमं च कारयामास षडंशं दानमेव च ॥१४॥

दशवर्णाश्च गां दद्याद्विधिवद्‌ब्राह्मणाय वै । भोजयेच्छतसंख्यं च ब्राह्मणं वेदपारगम् ‌ ॥१५॥

एवं कृतेन भो देवि पुत्रश्चैव प्रजायते । रोगाणां च निवृत्तिः स्यात् ‌ पूर्वपापक्षयो भवेत् ‌ ॥१६॥

इति कर्मविपाकसंहितायां त्रयोदशोऽध्यायः ॥१३॥

अथ चतुर्दशोऽध्यायः १४

शिव उवाच ॥

तृतीयं तस्य वै देवि चरणं वदतः श्रृणु । कान्यकुब्जकुले कश्चिन्नगरे सूर्यसंज्ञके ॥१॥

उद्योतशर्मा विख्यातस्तस्य स्त्री गिरिजाऽभवत् ‌ । वेदपाठरतो नित्यं दारिद्रयेणैव पीडितः ॥२॥

कर्कशा भामिनी तस्य निष्ठुरं वदति स्मृता । एकदा सूर्यग्रहणे तैलकारस्तदागतः ॥३॥

गङ्रामध्य ततो दानं तस्मै विप्राय वै शिवे । प्रददौ लक्षसंख्यां वै स्वर्णमुद्रां तु दक्षिणाम् ‌ ॥४॥

प्रतिगृह्य ततोदानं गृहं गत्वा द्विजस्तदा । व्ययं करोति स्म तदा भार्यापुत्रेण चैव हि ॥५॥

वेदपाठं ततस्त्यक्त्वा प्रत्यहं ससुखं प्रिये । मरणं वृद्धसमये गृहे शय्योपरि स्थिते ॥६॥

स्वर्णमध्ये च दानं वै न द्त्तं गिरिनन्दिनि । स गतो नरके घोरे यमराजेन प्रेरितः ॥७॥

भुंक्ते नरकजं दुःखं स्त्रीपुत्रेण च संयुतः । युगमेकं वरारोहे प्रेतत्वं काकतां गतः ॥८॥

ततः शृगालयोनिं च मानुषत्वं ततो गतः । पूर्वजन्मकृतं कर्म इह लोके प्रभुज्यते ॥९॥

पाठयामास वै वेदान् ‌ ब्राह्मणेभ्यो वरानने । तत्संचितफलाद्देवि महदैश्वर्यमाप्नुयात् ‌ ॥१०॥

भार्या मृता ततः पुत्रो द्वितीया च विवाहिता । शरीरे बहवो रोगाः सुखं तस्य न जायते ॥११॥

वृद्धे सति वरारोहे पुत्रः शत्रुर्भवेदिति । मृतवत्सा भवेन्नरी पूर्वजन्मविपाकतः ॥१२॥

तस्य पुण्यामंह वक्ष्ये यतो रोगो निवर्तते । पुनः पुत्रो भवेद्देवि कन्यका नैव जायते ॥१३॥

जातवेदादिमन्त्रेण जपं वै कारयेद्‌बुधः । लक्षत्रयं प्रयत्नेन ततो होमं तिलादिभिः ॥१४॥

चतुरस्त्रे शुभे कुण्डे हरिवंशश्रुतिस्ततः । भूदानं विधिवत्कुर्त्याच्छय्यां पात्राय दापयेत् ‌ ॥१५॥

एवं कृते न संदेहो रोगनाशो भविष्यति । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१६॥

इति कर्मविपाकसंहितायां चतुर्दशोऽध्यायः ॥१४॥

अथ पश्चदशोऽध्यायः १५

शिव उवाच ॥

कान्यकुब्जो द्विजः कश्चिन्नर्मदादक्षिणे तटे । माहिष्मत्यां वसत्येको द्विजः परमवैष्णवः ॥१॥

नामतो योधशर्मेति तस्य भार्या तु दानवी । प्रत्यहं वैश्यवृत्तिस्तु विक्रयं चाकरोत्सदा ॥२॥

तत्र वैश्य उवासैको धनधान्यसमन्वितः । वैश्यतस्तेन विप्रेण स्वर्णं नीतमृणं बहुअ ॥३॥

ततो बहुतिथे काले स विप्रो मृत्युमागतः । ऋणं तस्मै न दत्तं वै वैश्याय तु स्वकर्मण ॥४॥

मरणे सति विप्रस्तु रौरवं नरकं गतः । वैश्यकर्म कृतं तेन स्वकर्म परिमुच्यते ॥५॥

विंशद्वर्षसहस्त्राणि नागलोके वस्त्यसौ । नरकान्निःसृतो देवि यातो वृषभसूकरौ ॥६॥

योनिद्वयं फलं भुक्त्वा मनुष्यत्वमवाप्तावान् ‌ । धनधान्यसमायुक्तस्तत्पुण्यस्य प्रभावतः ॥७॥

ऋणसम्बन्धतो देवि वैश्यपुत्रत्वमागतः । प्रत्यहं तस्य वै द्र्व्यं व्ययं कुर्याद्दिनेदिने ॥८॥

मद्यवेश्याप्रदानेन धनं सर्वं व्ययं कृतम् ‌ । यदा पुत्रः समुत्पन्नो युवरूपोऽभवत्प्रिये ॥९॥

तदा मृत्युमवाप्रोति शोकं द्त्त्वा तयोस्तदा । पुनः पुत्रो न जातो वै पूर्वजन्मविपाकतः ॥१०॥

प्रायश्चित्तं प्रवक्ष्यामि पूर्वपापविशुद्धये । गायत्रीलक्षजाप्येन तदर्थं वाटिकां पथि ॥११॥

कूपं प्रयत्नतः कुर्यात्तडागं विधिपूर्वकम् ‌ । होमं वै कारयेच्चैव विधिपूर्वं वरानने ॥१२॥

पलपश्चसुवर्णस्य्य दानं दद्याद्विशेषतः । दशवर्णा प्रदातव्या स्वर्णयुक्ता सहाम्बरा ॥१३॥

भोजयेच्छतविप्रांस्तु यथाशक्ति सदक्षिणान् ‌ । एवं कृते न संदेहो रोगनाशो भवेदनु ॥१४॥

पुत्रपौत्रा विवर्द्धन्ते मम वाक्यं न चान्यथा ॥१५॥

इति कर्मविपाकसंहितायां पश्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : May 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP