संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - अश्विनी तक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ द्वितीयोऽध्यायः २

अश्विनी तक्षत्र में उत्पन्न होने वालों का सामान्य फल

अश्चिन्याः प्रथमे पादे यदा जन्म प्रजायते । तदा ब्राह्मणवर्णोऽयं मध्यदेशसमुद्भवः ॥१॥

द्वितीयचरणे देवि पुरा क्षत्री न चान्यथा । अयोध्यापुरतः पूर्व पुत्रकन्याविवर्जितः ॥२॥

तृतीयचरणे देवि वैश्यवर्णसमुद्भवः । रोगी कुत्सितवर्णोऽयं मृतवत्सो नपुंसकः ॥३॥

चतुर्थचरणे देवि यदा भवति मानवः । तदा शूद्रं विजानीयाद्रोगवान् ‌ मृतवत्सकः ॥ श्यामलः पुष्टदेहश्व कुष्ठरोगेण पीडितः ॥४॥

इत्यश्विनीनक्षत्रसामान्यफलम् ‌ ॥ शिव उवाच ॥ अथ कर्म प्रवक्ष्यामि यत्कृतं ब्राह्मणादिभिः । एको ब्राह्मणवेदजो गुणरूप समन्वितः ॥१॥

तस्य पत्नी विशालाक्षी पुंश्चली क्षत्रवंशजा । तस्यां पुत्रो भवेद्देवि नाम्रा नरहरिस्तदा ॥२॥

ब्रह्मकर्मपरिभ्रष्टो व्याधिभिः पीडितः सदा । तस्य मित्रं द्विजोऽप्येको धनपुत्रैश्च संयुतः ॥३॥

नामतो लग्नशर्मेति निकटे तस्य चागतः । आदरं बहुधा क्रुत्वा स्वर्णं दृष्टा प्रहर्षितः ॥४॥

स्वर्णलोभेन तं विप्रं हतवान् ‌ पुत्रसंयुतम् ‌ । स्वर्णं सर्वं ह्रतं देवि व्ययं कृत्वा दिने दिने ॥५॥

षडंशैर्गुप्तदानं च गंगायमुनसंगमे । चकार तद्धनैर्भक्त्या विष्णुप्रीतिकरं तदा ॥६॥

एवं बहुगते काले पत्नी तस्य मृता पुरा । पश्वात्सोऽपि ग्रहग्रस्तो मृत्युं प्राप्रोति दुर्जनः ॥७॥

निक्षिप्तो नरके घोरे यमदूतैर्यमाज्ञया । युगसप्ततिपर्यन्त भुक्त्वा नरकयातनाम् ‌ ॥८॥

नरकान्निःसृतो देवि श्रृगालो गहने वने । तत्स्थो निजफलं भुक्त्वा कृमियोनाव भूत्पुनः ॥९॥

पुनर्मानुषयोनिः स तूर्णं च प्रथिते कुले । मध्यदेशे शुभे ग्रामे मृतवत्सो ह्यपुत्रकः ॥१०॥

रुग्णो बहुधनाढयश्व गौडो मांसप्रियाः सदा । तस्य भार्या महालुब्धा पुरा लोकमती च या ॥११॥

पुनर्विवाहिता देवि पूर्वजन्मप्रसंगतः । मासि पुष्पं भवेत्तस्यः संतानं नैव वा भवेत् ‌ ॥१२॥

सज्वरा दीर्घनेत्रा सा कुक्षिरोगेण पीडिता । इति श्रुत्वा वचस्तस्य महादेवप्रिया शिवा ॥१३॥

प्रणम्य पार्वतीं देवीं शङ्करं परमेश्वरम् ‌ । उवाच वचनं देवं चराचरगुरुं परम् ‌ ॥१४॥

प्राणिना केवलं कर्म तव मायाविचेष्टितम् ‌ । शुभमेवाऽशुभं चैव कथं जानामि पूर्वजम् ‌ ॥१५॥

तत्सर्वं कृपया देव वद मे परमेश्वर ॥ ईश्वर उवाच ॥ त्रिविधं प्राणिनां कर्म नृणां चैव स्वभावजम् ‌ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ‌ ॥१६॥

अनिष्टं नागलोके च नरके विविधे तथा । इष्टं स्वर्गे फलं देवि मिश्रं मर्त्ये प्रजायते ॥१७॥

रोगतश्चेष्टया देवि ज्ञेयं सर्वं शुभाशुभम् ‌ । राजरोगी भवेद्यस्तु ब्रह्महा पूर्वजन्मनि ॥१८॥

पुत्रकन्याविहीनो यो गोत्रहा गुरुहा भवेत् ‌ । पाण्डुरोगी नरो यस्तु देवपूजनवर्जितः ॥१९॥

कन्यापत्यं भवेद्यस्य वेदनिन्दा कृता तदा । कन्याघाती पक्षिघाती तस्य भार्या न जीवति ॥२०॥

भ्रातृहा यः पुरा देवि स ज्वरेण प्रपीडितः । घण्टावादित्रहारी च कररोगी नरो भवेत् ‌ ॥२१॥

भगिनीनाशनं देवि कृतं यैः पूर्वजन्मनि । तेन पापेन भो देवि ते ज्वरेण प्रपीडिताः ॥२२॥

मित्रद्रोही बालघाती पशुघाती तथैव च । तत्फलेन महादेवि मृतवत्सश्च रोगवान् ‌ ॥२३॥

कायाघाती गर्भपाती धनपुस्तकहारकः । जन्मान्धो जायते देवि नात्र कार्या विचारणा ॥२४॥

वस्त्रहा भूमिहारी च परनिन्दापरस्तथा । तेन पापेन भो देवि दरिद्रो जायते नरः ॥२५॥

गोत्रदारापहारी च दीर्घरोगी भवेन्नरः । महिषीपुत्रघाती च कंपरोगी प्रजायते ॥२६॥

निर्बीजं वृषभं यो वै प्रकरोति नराधमः । षण्ढः संजायते देवि मूत्रकृच्छ्री भवेत्ततः ॥२७॥

मातृहा पितृहा देवि महाकुष्ठी नरो भवेत् ‌ । अगम्यागमनं यस्तु वीरयोषागमं तथा ॥२८॥

करोति योऽधमस्तस्य शरीरं ज्वरपीडितम् ‌ । गोवधी जायते देवि श्वेतकुष्ठी नरः सदा ॥२९॥

कन्यकागमनं यस्तु करोति हठतः पुरा । तेन पापेन भो देवि रोगवान् ‌ धनवर्जितः ॥३०॥

पुष्पगन्धापहारी च मुखे तस्य विगन्धता । घृतहारी भवेत्कुष्ठी तस्माद् ‌ भ्रष्टः कृमिर्भवेत् ‌ ॥३१॥

वृक्षगन्धापहारी च काकः संजायते नरः । वापीकूपापहारी च दद्रुरोगी भवेन्नरः ॥३२॥

देवयात्रापहारी च कण्ठरोगी भवेन्नरः । सारंगगीतघाती च वने दावाग्निदाहकः ॥३३॥

अक्षिरोगी नासिकायां व्रणी कृमिसमाकुलः । तैलहारी भवेत्तैली गुडहारी ज्वरी सदा ॥३४॥

स्वर्णरौप्यापहारी च नरो भवति पुत्रहा । दासदासीहरो यस्तु नरो भवति कर्णरुक् ‌ ॥३५॥

लोहमौल्यापहारी च पाण्डुरोगी भवेन्नरः । दधिदुग्धहरो यस्तु कुक्षिरोगी भवेन्नरः ॥३६॥

मार्गग्राही वस्त्रहारी बाहुरोगी प्रजायते । मयूरकुक्कुटानां च कच्छपानां च बाधकः ॥३७॥

वातरोगी च खञ्जश्व जन्मजन्म नपुंसकः । मद्यपी मांसभोगी च मत्स्यभोजी तथैव च ॥३८॥

तेन पापप्रभावेण चर्मकारो हि जायते । अन्नहा जलहा चैव दन्तरोगी भवेन्नर ॥३९॥

ब्राह्मणस्य गृहंम यस्तु धनधान्यसमन्वितम् ‌ । हरणं तस्य वै कुर्यान्मृगीरोगी भवेन्नरः ॥४०॥

एवं बहुविधो रोगो नराणां चैव जायते । पूर्वकर्मफलं चैव भुज्यते खलु मानवैः ॥४१॥

इति कर्मविपाकसंहितायां द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः ३

मेषादि राशियों के क्रम से प्रायश्वित्

ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि यत्प्रश्नं भुवि जायते । प्रायाश्चित्तं नराणां च मेषराशिक्रमादनु ॥१॥

ब्राह्मणं स्वर्णलोभेन हत्वा चैव सपुत्रकम् ‌ । स्वर्णं भुक्तं सदारेण तत्पापात् ‌ पुत्रवर्जितः ॥२॥

प्रायश्चितं जपं देवि गायत्री त्र्यम्बकं ततः । पश्चलक्षप्रमाणेन ततः पापात् ‌ प्रमुच्यते ॥३॥

ब्राह्मणस्य सपुत्रस्य प्रतिमां कारयेदुधः । स्वर्णं दशपलस्यैव तां संपूज्य प्रयत्नतः ॥४॥

कुण्डं कृत्वा ततो देवि चतुरत्नं प्रसन्नधीः । प्रतिमां पूजयेच्चैव मन्त्रेणानेन भो प्रिये ॥५॥

ॐ नमो गणाधिपतये गन्धपुष्पादिबलिं समर्पयामि नमः ॥ ॐ इन्द्राय नमः ॥ ॐ अग्नये नमः ॥ ॐ यमाय नमः ॥ ॐ निॠतये नमः ॥ ॐ वरुणाय नमः ॥ ॐ कुबेराय नमः ॥ ॐ कालाय नमः ॥ ॐ शिवाय नमः ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ गरुडवाहनाय नमः ॥ ॐ विष्णवे नमः ॥ ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ पुण्यशीलाय नमः ॥ ॐ सुशीलाय नमः ॥ ॐ सर्वेदेवास्तथा दैत्या ब्रह्मविष्णुमहेश्वराः । मत्पापं तत्पुरा जातं तत्सर्वं क्षम्यतां सदा ॥६॥

इमां पूजां गृहाणैवं मम पुत्रं प्रयच्छतु ॥ अज्ञानाद्वा प्रमादाद्वा यत्कृतं पूर्वजन्मनि ॥७॥

तत्सर्वं क्षम्यतां देव प्रयच्छ शरणं मम । ततो नवग्रहाः सर्वे दिक्पालाश्चाप्युपग्रहाः ॥८॥

सर्वे ममापराधान् ‌ वै क्षम्यतां पूर्वजन्मनः । एवं सर्वं यथान्यायं पूजां कृत्वा विचारतः ॥९॥

ततो होमं प्रकुर्वीत तिलधान्यादितन्दुलैः । दशांशं होमयेद्देवि तर्पणं मार्जनं तथा ॥१०॥

गोदानं च ततः कुर्यात् ‌ दशवर्णं विशेषतः ॥ वृषमेकं प्रदातव्यं स्वर्णश्रृङ्गं सहाम्बरम् ‌ ॥११॥

ततो वै ब्राह्मणान्देवि भोजयेद्विधिपूर्वकम् ‌ । भोजनान्ते ततो दानं सुवर्णं दक्षिणां ततः ॥१२॥

प्रतिमाऽलंकृता देवि वाचकाय प्रदापयेत् ‌ । एवं कृते महादेवि वंशो भवति नान्यथा ॥१३॥

एकादशीव्रंत चैव सप्तमीं रविसंयुताम् ‌ । यावत्स्वमरणं देवि कुर्यात्सत्ययुतो नरः ॥१४॥

पूर्वपापविशुद्धिः स्याद् ‌ व्याधिरेवं विनश्यति ॥१५॥

इति कर्मविपाकसंहितायां तृतीयोऽध्यायः ॥३॥

अथ चतुर्थोऽध्यायः ४

अश्विनी नक्षत्र के दूसरे चरण में उत्पन्न हुए मनुष्य का कर्मविपाक कहना

शिव उवाच ॥ अथ द्वितीये वक्ष्यामि प्रायाश्वित्तं तथाऽम्बिके । अश्विन्यां जायते देवि पूर्वकर्मविपाकतः ॥१॥

अयोध्यापुरतो देवि पूर्वे क्रोशचतुष्टये । सरय्वा निकटे चैव वर्णसङ्गरक्षत्रियाः ॥२॥

नामतः श्वेतवर्मेति पुत्रदारसमन्वितः । एकदा मातुलो देवि पुत्रेण सह संयुतः ॥३॥

आगतो निकटे देवि स्वर्णकोटिसमन्वितः । आदरं बहुधा कृत्वा गृहे वांस ददौ च सः ॥४॥

तस्य पत्नी गुणवती रूपयौवनसंयुता । मासमेकं तदा देवि प्रत्यहं भगिनीगृहे ॥५॥

भुज्यते सह पुत्रेण चामिषं विविधं तथा । मासान्ते चावधीद्रात्रौ मातुलं सहपुत्रकम् ‌ ॥६॥

भूमिमध्ये शंव ताम्यां यत्नतः स्थापितं तदा । स्वर्णकोटिं प्रजग्राह पापात्मा गुरुघातकः ॥७॥

पत्न्या सह ततो द्रव्यव्ययं कुर्वन् ‌ दिने दिने । एवं बहुतिथे काले क्षत्री कालवशोऽभोवत् ‌ ॥८॥

पश्चान्मृता ततः पत्नी निर्जले गहने वने । कर्दमे नरके घोरे यमदूतैर्यमाज्ञया ॥९॥

निक्षिप्य महतीं पीडां तयोर्दत्वा ततः प्रिये । युगमेकं वरारोहे भुक्त्वा नरकयातनाम् ‌ ॥१०॥

नरकान्निःसृतो देवि गर्दभत्वमजायत । पुनः सरटयोनिं तु भुक्तवा मर्त्यस्ततोऽभवत् ‌ ॥११॥

हतोऽनेन पुरा देवि मातुल . पुत्रसंयुतः । तत्पापफलतो देवि वंशच्छेदश्च जायते ॥१२॥

रोगयुक्ता भवेद्देवि पत्नी वै पूर्वजन्मनि । ततो विवाहिता जाता पुनर्वै पूर्वकर्मतः ॥१३॥

कासश्वाससमायुक्तो विषमज्वरपीडितः । प्रायश्चित्तं ततस्तस्य प्रवक्ष्यामि दयानिधे ॥१४॥

प्रत्यहं ब्राह्मणे दानं भक्तिपूर्वं वरानने । दशधेनुं प्रयत्नेन हरिवंशश्रुतिं तथा ॥१५॥

सुवर्णप्रतिमां कृत्वा पलं पश्चदशस्य च । वर्तुलाकारकुण्डे वै होमं कृत्वा प्रसन्नधीः ॥१६॥

गायत्रीलक्षजाप्यं च कारयेत्तु प्रयत्नतः । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१७॥

शय्यादानं विशेषेण प्रतिमां पूजयेत्ततः ॥ षोडशांगुलिका वेदी मृत्तिकासप्तसंयुता । चतुरस्त्रा विचित्रा च गन्धपुष्पसमन्विता । तत्रैव प्रतिमां कृत्वा स्थापिताम पूजयेत्ततः ॥ ॐ चक्रधराय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शार्ङ्गिणे नमः ॥ ॐअ गरुडाया नमः ॥ ॐ प्रजापतये नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ लक्ष्म्यै नमः ॥ ॐ देवदेव महादेव शंखचक्रगदाधर । मम पूर्वकृतं पांप हर त्वं धरणीधर ॥१९॥

एवं पूजां समाप्यैव प्रतिमां तां च दापयेत् ‌ । आचार्याय तदा देवि सुवर्णं दक्षिणां ततः ॥२०॥

ततः प्रदक्षिणां कृत्वा ब्रह्मणे व्यासरूपिणे । माघे मासि प्रयागे तु स्त्रानं पत्नीसमन्वितः ॥२१॥

एवं कृते न संदेहो वंशो भवति नान्यथा । मृतवत्सा लभेत्पुत्रं वन्ध्यात्वं च विनश्यति ॥२२॥

रोगी च मुच्यते रोगात् ‌ कन्यका नैव जायते ॥२३॥

इति कर्मविपाकसंहितायां चतुर्थोऽध्यायः ॥४॥

अथ पश्चमोऽध्यायः ५

अश्विनी नक्षत्र के तीसरे चरण में उत्पन्न होने वालों का प्रायश्चित्त

ईश्वर उवाच ॥ अथातः संप्रवक्ष्यामि नक्षत्रतुरगस्य तु । तृतीयस्य ततो देवि प्रायश्चित्तमतः श्रुणु ॥१॥

अयोध्यापुरतो देवि दक्षिणे पूर्वदिग्गते । नारायणपुरे रम्ये राजपुत्रोऽभवस्तदा ॥२॥

स्वकर्मनिरतो दान्तः प्रजापोषणतत्परः । नामतश्चोलसिंहेति तस्य पत्नी प्रभावती ॥३॥

तस्य मित्रं द्विजोऽप्येकः स्वकर्मपरिवर्जितः । एकदा मृगयां यातो राजपुत्रः सब्राह्मणः ॥४॥

मृगं हत्वा वरारोहे जग्मतुर्गहने वने । मांसस्य देवि भागार्थं कलहो हि महानभूत् ‌ ॥५॥

ततः स ब्राह्मणो दुष्टः कोधेनैवापि च द्विषन् ‌ । मरणं तस्य भो देवि बभूव गहने वने ॥६॥

ततश्चिन्तापरीतात्मा राजपुत्रो गृहं ययौ । गृहे च कारयामास तस्य कर्म यथाविधि ॥७॥

ततो बहुगते काले प्रयागे मकरे मुदा । शरीरं त्यक्तवान् ‌ देवि भार्यया सहितस्तदा ॥८॥

स्वर्गं भुक्त्वा युगान् ‌ सप्त ततः पुण्यक्षये सति । मर्त्यलोकेऽभवाज्जन्म धनधान्यसमन्वितः ॥९॥

भार्यया सहितो देवि मध्यदेशे वरानने । पुत्रो न जायते देवि पूर्वकर्मविपाकतः ॥१०॥

ब्रह्महत्याफलेनैव मृतवत्सोऽपि वा भवेत् ‌ । तस्य शुद्धिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥११॥

तदुद्देशेन कर्त्तव्यस्तडागो वापिका पथि । हरिवंशशश्रवणं देवि विधिपूर्वमतः शिवे ॥१२॥

दश गावः प्रदातव्याः स्वर्णयुक्ताः सहाम्बराः । एवं कृते न सन्देहो वंशस्तस्य प्रजायते ॥१३॥

सा स्त्री स्यात्सुखिनी देवि सत्यमेव न संशयः । काकवन्ध्यात्वमुक्त स्यातु मृतवत्सा सुखावहा ॥१४॥

व्याधिनाशो भवेद्देवि नात्र कार्या विचारणा ॥१५॥

इति कर्मविपाकसंहितायां पश्चमोऽध्यायः ॥५॥

अथ षष्ठोऽध्यायः ६

चार प्रकार के पुत्रों के लक्षण

चतुर्विधपुत्रक्षणम् ‌

शिव उवाच ॥

श्रृणु देवि वरारोहे नृणां कर्मविपाकजम् ‌ । तदहं संप्रवक्ष्यामि यथाकर्मानुसारतः ॥१॥

पुत्रा बहुविधा देवि लौकिका वै विचक्षणाः । जायन्ते नात्र संदेहस्तत्सर्वं श्रृणु वल्लभे ॥२॥

प्रथमः पुण्यसंबन्धो मातापितृप्रियः सदा । सुसेवानिरतो नित्यं पितुर्मातुश्च यत्नतः ॥३॥

आजन्ममरणाद्देवि पितुराज्ञां करोति च । मरणे पितृमात्रोश्च श्राद्धं कुर्याद्दिने दिने ॥४॥

पितृश्राद्धं विना देवि भोजनं न करोति हि । द्वितीयः शत्रुसंबन्धी तस्य चेष्टां च मे श्रूणु ॥५॥

पूर्वजन्मप्रसङ्रेन शत्रुः पुत्रः प्रजायते । जन्मतः शत्रुरूपेण मातापित्रोर्विरोधकृत् ‌‍ ॥६॥

तत्कर्म कुरुते येनः क्लेशोऽभिजायते । तृतीय ऋणसंबन्धान्मत्तः श्रृणु वरानने ॥७॥

ऋणं यस्य गृहीतं तु न द्त्तं हठतः प्रिये तदा पुत्रत्वमाप्रोति द्रव्यदाता न संशयः ॥८॥

पितृद्रव्यं प्रयत्नेन गृह्हाति ह्ठतः प्रियो द्यूतेवेश्या प्रदानेन व्ययं कुर्याद्दिने दिने ॥९॥

यदा द्रव्यविहीनश्च पिता भवति वै प्रिये । तदा मृत्युमवाप्रोति युवरूपो न संशयः ॥१०॥

चतुर्थो मित्ररूपेण पुत्रो जायेत पार्वति । स्थापितं द्रव्यमन्यस्य न द्त्तं पूर्वजन्मनि ॥११॥

तत्संबन्धस्वरूपेण पुत्रो जातस्तदा शिवे । बहुप्रीतिं पितृभ्यां च पितृव्ये गोत्र्जे तथा ॥१२॥

बहूद्यमो गुणी भोक्ता पितुः शिक्षासु तत्परः । यत्करोति गृहे कर्म सुखदं जायते हि तत् ‌ ॥१३॥

पूर्वरूपो यदा देवि पत्नीपुत्रसमन्वितः ततः शरीरं वै त्यक्त्वा धनं गृह्म ततः ॥१४॥

चतुर्थचरणप्रायश्चित्तम् ‌

अथ वक्ष्यामि ते देवि चतुर्थचरणं शिवे । नक्षत्रतुरगस्यैव प्राणिनां नियतं श्रृणु ॥१५॥

कोशलापुरतो देवि सरय्वा उत्तरे तटे । तत्र क्षत्री वसत्येको नगरे नन्दने तदा ॥१६॥

स च धर्मविहीनस्तु लक्ष्मणेति च नामतः । तस्य भार्या विशालाक्षी कल्याणी नाम सा प्रिये ॥१७॥

कुलटा यौवनोन्मता परपुंसि रता सदा । व्यापारं कारयामास वस्त्रहेमादिकस्य हि ॥१८॥

उद्यमं बहुधा कृत्वा द्विजैः सह वरानने । एवं बहूतिथे काले विप्रद्रव्यं तु चोरितम् ‌ ॥१९॥

तेन शोकेन विप्रस्तु शीघ्रं पश्चत्वमागतः । ततो बहुतिथे काले राजपुत्रस्य पश्चता ॥२०॥

गातः स नरकं घोरं निरुच्छ‌वासं सुदारुणम् ‌ । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम ‌ ॥२१॥

नरकान्निःसृतो देवि वृषयोनिः पुराऽभवत् ‌ । ततो वै राजपुत्रस्तु मानुषत्वमुपागतः ॥२२॥

पुरा तु यत्कृतं पापं तदिहैव प्रभुज्यते । मित्रस्य वश्चनाद्देवि पुत्रस्यैव च पंचता ॥२३॥

काकवन्ध्याऽभवत्पात्नी दुःखशोकसमन्विता । तस्य पुण्यं प्रवक्ष्यामि पूर्वपापस्य निग्रहम् ‌ ॥२४॥

गायत्रीलक्षजाप्येन सर्वं पापं प्रणश्यति । कूष्माण्डं नारिकेलं वा स्वर्णयुक्तं सहाम्बरम् ‌ ॥२५॥

गङ्रामध्ये प्रदातव्यं सन्तानार्थं वरानने । वर्तुलाकारकुण्डे च होमं यत्नेन कारयेत् ‌ ॥२६॥

स्वर्णश्रृङ्री रौप्यखुरां पट्टवस्त्रसमन्विताम् ‌ । आचार्याय प्रदद्याद्‌गां सपात्रां सपात्रां विधिवत् ‌ प्रिये ॥२७॥

एवं कृते न सन्देदो वन्ध्यात्वं च प्रणश्यति । पुत्रपौत्राश्च वर्द्धन्ते न सन्देहो वरानने ॥२८॥

इति कर्मविपाकसंहितायां षष्ठोऽध्यायः ॥६॥

अथ सप्तमोऽध्यायः ७

स्त्रियों का कर्मविपाक

पार्वत्युवाच ॥

देवदेव महादेव सृष्टिस्थितिलयात्मक । स्त्रीणां च कर्म संब्रूहि दयां कृत्वा ममोपरि ॥१॥

ईश्वर उवाच ॥ नारीणां श्रृणु मे सर्वं यत्कृतं पूर्वजन्मनि । ततोऽहं संप्रवक्ष्यामि समासेन वरानने ॥२॥

पूर्वजन्मनि या नारी पतिनिन्दां चकारः । तेन पापेन भो देवि न स्त्री पुष्पवती भवेत ‌‍ ॥३॥

यदा रौप्यस्य वै वृक्षं स्वाङ्रगुष्ठपरिमाणकम् ‌ । पलपश्चमितं देवि दद्याद्वेविदे प्रिये ॥४॥

तदा पुष्पं भवेद्देवि नात्र कार्या विचारणा । पतिं सुप्तं परित्यज्य परपुंसि रता भवेत् ‌ ॥५॥

तेन पापेन भो देवि वन्ध्या नारी प्रजायते । सुवर्णस्य कृतं वृक्षं फलपुष्पसमन्विम् ‌ ॥६॥

दद्याद्वेदविदेनारी पतिसेवासु तत्परा । ततः पुत्रं प्रसूयेत सुवर्णपलतो द्श ॥७॥

परपुंसि रता नारी स्वपतिं मिष्टवादिनी । तेन पापेन भो देविकन्यापत्यं च जायते ॥८॥

रौप्यस्यैव कृतं लिङ्रं पलपश्चदशेन तु । पूजयित्वा प्रयत्नेन दद्याद्विप्राय श्रोत्रिणे ॥९॥

ततः कन्या तु न भवेच्छुभं पुत्रं प्रसूयते । सततं वै यदा नारी कुलटाधर्मचारिणी ॥१०॥

तेन कर्मविपाकेन नारीगर्भं विनश्यति । ततः प्रपूजयेद्देवं शंखचक्रगदाधरम् ‌ ॥११॥

प्रयागे मकरे स्नानं पतिना तु सहाचरेत् ‌ । स्वर्णशृङ्रं रौप्यखुरं मुक्तालांगूलग्रन्थितम् ‌ ॥१२॥

दद्यात्सदक्षिणं देवि वृषभं विदुषे तथा । या पतिं दुर्बलं त्यक्त्वा परेण सह संगता ॥१३॥

तेन पापेन भो देवि दरिद्रा पुत्रवर्जिता । ततः कुमारीं संपूज्य ब्रह्मविष्णुमहेश्वरान् ‌ ॥१४॥

पूजयेदब्दमेकं तु प्रत्यहं नियता प्रिये । वर्षे पूर्णे ततस्तस्यै वस्त्रं द्त्वा विसर्जयेत् ‌ ॥१५॥

व्रतं सूर्यस्य वै कुर्यात्प्रणम्य प्रतिवासरम् ‌ । तदा नारी पूर्वपापं दहत्येव न संशयः ॥१६॥

मिष्टं भुंक्ते तु या नारी पत्युर्मिष्टं ददाति न । तेन पापेन सा नारी मुखे दौर्गन्ध्यधारिणी ॥१७॥

गुडं वा मधु वा खण्डं विप्राय प्रयता सदा । प्रयच्छति यदा देवि मुखे शुद्धिश्च जायते ॥१८॥

स्वपतिघ्री च या नारी रण्डा भवति नान्यथा । तया नित्यं प्रपूज्या च तुलसी भक्तिभावतः ॥१९॥

ऊर्जे माघे च वैशाखे प्रातःस्त्रानं समाचरेत् ‌ । एकादशीव्रतं नित्यं द्वादशाक्षरविद्यया ॥२०॥

जपं कृत्वा प्रयत्नेन पतिरूपाय विष्णवे । समर्पणं ततः । कुर्यात् ‌ शीघ्रं पापं प्रणश्यति ॥२१॥

यदा पापयुता नारी गर्भपातं च कारयेत् ‌ । तेन दुश्चरितेनेह ज्वरकुक्षिप्रपीडनम् ‌ ॥२२॥

योनिशूलं भवेद्देवि गुदरोगो भगन्दरः । तदा कुर्यात् ‌ प्रयत्नेन ब्राह्मणीं ब्राह्मणं तथा ॥२३॥

रौप्यस्य च महादेवि दशनिष्कस्य भक्तितः । प्रत्यहं पूजयेद्देवि पत्युराज्ञां समाचरेत् ‌ ॥२४॥

भोजयेद्विविधैश्चान्नैर्घृतखण्डसमन्वितैः । गोदानं च ततः कुर्यात् ‌ भक्त्या विद्योपजीविने ॥२५॥

यदा नारी च दुष्टात्मा स्वपतौ दुर्वचो वदेत् ‌ । तदा कण्ठे भवेद्रोगो नासिकायां च पीनसम् ‌ ॥२६॥

वातगुल्मं वापि शिवे श्वेतपुष्पं प्रजायते । रौप्यपुष्पयुतं देवि सुवर्णेन समन्वितम् ‌ ॥२७॥

दद्याद्विप्राय विदुषे तदा सप्तपलं शुभे । कन्यकां कलहाद्‌दुष्टा हन्ति नारी यदा हठात् ‌ ॥२८॥

तदा कुष्ठं भवेद्देवि जन्म दरिद्रता । सूर्यस्य पूजनं कान्ते सदा नारी व्रतं चरेत् ‌ ॥२९॥

मासे मासे शनौ वारे वृक्षे विष्णुस्वरूपिणि । विधिवत्पूजनं कुर्यात् ‌ पूर्वपापं विशुद्धयति ॥३०॥

श्वश्रूं च श्वशुरं चैव नित्यं क्रूरवचो वदेत् ‌ । तेन पापेन भो देवि श्वेतपुष्पं तनौ भवेत् ‌ ॥३१॥

सूर्यस्य प्रतिमां देवि सुवर्णत्रिपलस्य च । दद्याद्वेदविदे देवि सूर्यस्यैव व्रतं चरेत् ‌ ॥३२॥

इति कर्मविपाकसंहितायां सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : May 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP