संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - ज्येष्ठा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ द्विसप्ततितमोऽध्यायः ७२

शिव उवाच ॥

ब्राह्मणो वसति ह्मेको महाराष्ट्रपुरे शुभे । स वेदपाठनिरतो वेदपाठं सदाऽकरोत् ‌ ॥१॥

तडागं खानयामास तत्र द्रव्यं च लब्धवान् ‌ । द्रव्यस्यार्थे तदा देवि विग्रहो भ्रातरं प्रति ॥२॥

भ्राता तस्य महादेवि द्र्व्यार्थे भक्षितं विषम् ‌ । बहुकाले तदा देवि व्ययं सर्वं धनं गतम् ‌ ॥३॥

ततश्व पंचताम यातो ब्राह्मणश्च सुरेश्वरि । यमदूतैर्महाघोरे नरके देवि कर्दमे ॥४॥

षाष्टिवर्षसहस्त्राणि निक्षिप्तश्च यमाज्ञया । भुक्त्वा नरकजं दुःलं काकयोनिरभूत्पुनः ॥५॥

पुनर्मानुषयोनिश्च पुत्रकन्याविवर्जितः । पूर्वजन्मनि भो देवि भ्रात्रंशं नैव द्त्तवान ‌ ॥६॥

तेन पापेन भो देवि महारोगसमुद्भवः । अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे वरे ॥७॥

गृहवित्ताष्टमं भागं पुण्यकार्ये च योजयेत ‌ । वापीकूपतडागादिजीर्णोद्धारं प्रयत्नतः ॥८॥

प्रतिमां कारयेद्देवि स्वर्णपंचदशस्य तु । भ्रातुश्चित्रं तदा देवि पूजयित्वा यथाविधि ॥९॥

गन्धधूपादिभिर्देवि भूषणैर्विविधैरपि । गायत्रीलक्षजाप्येन दशांशहवनेन च ॥१०॥

प्रयागे मकरे स्त्रानात्सर्वपापक्षय्यो भवेत् ‌ । ब्राह्मणाय ततो दद्याद्‌गां च दद्यात्पयस्विनीम् ‌ ॥११॥

भूमिं वृत्तिकरीं दद्यात्पुत्रपौत्रानुयायिनीम् ‌ । अश्वदानं ततो दद्याद्‌ब्राह्मणान् ‌ भोजयेत्ततः ॥१२॥

एवं कृते वरारोहे पुत्रो भवति नान्यथा ।

व्याधिस्तस्य निवर्तेत काकवन्ध्या लभेत्सुतम ‌ । मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम ‌ ॥१३॥

इति कर्मविपाकसंहितायां द्विसप्ततितमोऽध्यायः ॥७२॥

अथ त्रिसप्ततितमोऽध्यायः ७३

शिव उवाच ॥

पट्टने वै पुरे शुभ्रे लोहकारोऽवसत्पुरा । गोवर्धनेति नाम्रा च तत्पत्नी परमेश्वरी ॥१॥

धनधान्यसमायुक्तो धर्मकर्मरतस्तथा । तस्य पुत्रद्वयं जातं लोहकारस्य पार्वति ॥२॥

ज्येष्ठपुत्रस्य भो देवि भार्यया सह तेन वै । निःसारितो गृहाद्देवि तस्मै किश्चिन्न दीयते ॥३॥

एको गृहे ततः पुत्रो द्रव्यं तस्य प्रयच्छति । लोहकारेण भो देविं स्वभार्या पुत्रसंयुता ॥४॥

त्यक्ता चैव महादेवि गोपालस्य तु कन्यका । भार्या कृता पुनस्तेन पत्न्यास्त्यागश्च वै कृतः ॥५॥

ततो बहुगते काले लोहकारस्य वै शिवे । व्याघ्रेण मरणं प्राप्तो यमदूतैर्यमाज्ञया ॥६॥

निक्षिप्तो नरके घोरे कृमिविष्ठादिसंकुले । त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥७॥

नरकान्निर्गतो देवि मानुषत्वं ततोऽलभत् ‌ । पुनः सर्पस्य योनिं च ततो नकुल एव च ॥८॥

मानुष्यत्वं ततो देवि धनधान्यसमाकुलम् ‌‍ ।शूरश्चकृतविद्यश्च ज्ञानवान् ‌ राजवल्लभः ॥९॥

पुरैव यत्कृतं सर्वं तत्प्राप्रोति न संशयः । पुरैव कार्त्तिके मासि पौर्णमास्यां सदाशिवे ॥१०॥

दशवर्णाकृतं दानं विधिवन्मम् ‌ वल्लभे । तेन दानफलेनेह धनाढयत्वं प्रजायते ॥११॥

स्वभार्यां च परित्यज्य परकीयारतः स वै । अतः पुत्रस्य वै मृत्युःपुनः पुत्रो न जायते ॥१२॥

कन्यकाजनयित्री च तस्य भार्या भर्वत्खलुआ भार्यापुत्रौ परित्यज्य परकीयारतो यतः ॥१३॥

तत्पापेन महादेवि रोगग्रस्तकलेवरः । व्याधयश्च समुत्पन्ना दद्रुपामादयस्तथा ॥१४॥

ख्यातवंशे समुत्पन्नो भूमिभागो न लभ्यते । अथ शान्तिं प्रवक्ष्यामि पूर्वपापविशुद्धये ॥१५॥

एकादशीव्रतं नित्यं षडंशं दानमाचरेत् ‌ । षडङ्रं पाठयेन्नित्यं रुद्रपूजनपूर्वकम ‌ ॥१६॥

हरिवंशश्रवणं देवि चण्डीपाठो निरन्तरम् ‌ । तिलधेनुप्रदानं वै अमाश्राद्धं विशेषतः ॥१७॥

एवं कृते तदा देवि पुत्रस्तस्य भविष्यति । वन्ध्यात्वं प्रशमं याति सर्वरोगक्षयो भवेत् ‌ ॥१८॥

इति कर्मविपाकसंहितायां त्रिसप्ततितमोऽध्यायः ॥७३॥

अथ चतुःसप्ततितमोऽध्यायः ७४

श्री शिव उवाच ॥

बीजापुर इति ख्याते पुरे देवि मनोहरे । वर्णा वसन्ति चत्वारो यतयश्च तपस्विनः ॥१॥

तन्मध्ये शूद्र एको हि ताम्बूलं च करोति सः । सुरापी च स वै नित्यं शिवे ताम्बूलविक्रयी ॥२॥

तस्य पुत्रद्वयं जातं धनं च बहु संचितम् ‌ । ततस्तु दैवयोगेन महाधनमदेन च ॥३॥

ज्येष्ठपुत्रास्य हननं कृतं तेन वरानने । स्वभार्यार्थे तदानीं तु पत्नी तस्य तु तेन हि ॥४॥

पुत्रेण चाभवद्वैरं पत्न्या सह विशेषतः । प्रत्यहं भुज्यते तेन पुत्रपत्नी तथाऽधमः ॥५॥

एवं बहुदिने याते तस्य मुत्युरभूच्छिवे । ततो वै नरके घोरे यमदूतैर्यमाज्ञया ॥६॥

निक्षिप्तो वै ततो देवि षष्टिवर्षसहस्त्रकम् ‌ । कृमिभिर्घोरवक्त्रैश्च भुक्त्वा नरकयातनाम ‌ ॥७॥

नरकान्निर्गतो देवि श्वानयोनिं ततोऽलभत् ‌ । ततो वृषभयोनिं च मानुषत्वं ततो गतः ॥८॥

पूर्वजन्मनि भो देवि दशवर्णां ददौ बहु । तत्फलेनेह भो देवि धनधान्ययुतस्तदा ॥९॥

पुत्रस्य पत्नीं भुक्त्वा तु पुत्रस्यैव वधः कृतः । तत्पापफलतो देवि ह्यपुत्रश्च ज्वरी तथा ॥१०॥

व्याधिश्च बहुधा तस्य चाङ्रे च महती व्यथा । तदा चिन्तासमायुक्तो रात्रौ निद्रां न लब्धवान् ‌ ॥११॥

स्ववित्तस्य त्रयं भागं प्रगृह्य हरवल्लभे । कूपं च खानयेद्देवि तडागं जीर्णमुद्धरेत् ‌ ॥१२॥

पौर्णमासीव्रतं देवि सकलत्रस्तदचरेत् ‌ । शिवस्य पूजनं लक्षं ब्राह्मणेम्यश्च कारयेत् ‌ ॥१३॥

कृष्णां च गां च वृषभं ब्राह्मणाय प्रदापयेत् ‌ । गायत्रीमूलमंत्रेण तथा तक्षप्रमाणतः ॥१४॥

जपं वै कारयेद्देवि हवनं तद्दशांशतः । मार्जनं तर्पणं देवि दशांशं चैव कारयेत् ‌ ॥१५॥

पुत्रस्य प्रतिमां तद्वत्स्वर्ण वस्त्रसमन्विताम् ‌ । पलपश्चदशस्यैव निर्मितां रत्नभूषिताम ‌ ॥१६॥

पूजां कृत्वां विधानेन ब्राह्मणाय प्रदापयेत् ‌ । एवं कृते न संदेहः शीघ्रं पुत्रमवाप्रुयात् ‌ ॥१७॥

व्याधिश्च प्रशमं याति काकवन्ध्या लभेत्सुतम ‌ । मृतवत्सा लभेत् ‌ पुत्रं चिरंजीविनमुत्तमम ‌ ॥१८॥

इति कर्मविपाकसंहितायां चतुःसप्ततितमोऽध्यायः ॥७४॥

अथ पश्चसप्ततितमोऽध्यायः ७५

श्रीशिव उवाच ॥

चतुर्भुजपुरं नाम वेणीपाश्चिमतः शिवे । पट्टकारोऽवसद्देवि लक्ष्मणेति च संज्ञया ॥१॥

तस्य पत्नी विशालाक्षी परपुंसि रता सदा । पुत्राश्च बहवो जाता धनंच बहु संचितम् ‌ ॥२॥

क्रयविक्रयधर्मेण व्ययंकृत्वा दिने दिने । तस्य गेहेऽकरोद्वासं चटका नाम पक्षिणी ॥३॥

एकस्मिन्समये देवि चाण्डान ‌ द्त्वापि पक्षिणी । बहून्वै पोषितांश्चाण्डान् ‌ सपक्षान्कृतवत्यपि ॥४॥

फलं गृह्य सदा पक्षी मध्याह्रे बालकान्प्रति । भोजनं प्रददौ नित्यं स्वकुलाये तदा शिवे ॥५॥

ततस्तु दैवयोगेन पट्टकारस्तु तद्‌गृहे । भोजनार्थं गतो देवि पत्नी चान्नं तदा ददौ ॥६॥

भुक्तं च विविधं चान्नं तत्क्षणे पक्षिबालकाः । विष्ठां चक्रुस्तथा दृष्टा पट्टकारो रूषा खलु ॥७॥

कुलंतस्य कृतंनष्टं बालानां हननंतथा । एवं बहुगते काले पट्टकारस्य सुव्रते ॥८॥

गङ्रायाम मरणं जातं भार्यया सहितस्य वै । स्वर्गवासोऽभवद्देवि पट्टकारस्य सुव्रते ॥९॥

सप्ततिर्वै सहस्त्राणि स्वर्गे भुक्त्वा फलं बहु । पुनः पुण्यक्षये जाते स्वर्गभ्रष्टो यदाऽभवत् ‌ ॥१०॥

मनुष्यश्चाभवद्देवि गंगागण्डकि मध्यतः । धनधान्यसमायुक्तो विवाहमकरोद्यदा ॥११॥

पूर्वजन्मस्थिता भार्या सा तस्य गृहमेधिनी । प्रेष्ययुक्ताऽभवत्सा तु गर्भस्य पतनं मुहुः ॥१२॥

कन्यका नापि जायन्ते पुत्रस्यैव तु का कथा । ज्वरयुक्ता सदा नारी स्वशरीरे भवेत्खलु ॥१३॥

सुखं न लभते क्वापि दुःखं याति दिने दिने । अस्य शान्तिं प्रवक्ष्यामि श्रृणु सर्वं वरानने ॥१४॥

चंद्रस्याथ च सूर्यस्य गायत्रीजपमाचरेत् ‌ । लक्षमेकं वरारोहे पूर्वपापविशुद्धये ॥१५॥

गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ । कपिलां गां सवत्साम च ब्राह्मणाय प्रदापयेत् ‌ ॥१६॥

दशवर्णां ततो दद्याद् ‌ ब्राह्मणान् ‌ भोजयेत्ततः ॥१७॥

चटकस्याकृतिं कृत्वा सार्भकस्य वरानने । रौप्यस्य स्वर्णताम्रस्य पश्चविंशपलस्य तु ॥१८॥

ब्राह्मणाय ततो दद्याद् ‌ भूमिदानं विशेषतः । हरिवंशश्रवणं कुर्याद्भार्यया सहितस्तु वै ॥१९॥

जातवेदसमंत्रेण दशायुतजपं तथा । गोपालमंत्रजाप्येन पुत्रलाभो भवेदनु ॥२०॥

हवनं तर्पणं कुर्यान्मार्जन्म तु ततः परम् ‌ । रोगनाशो भवेद्देवि काकवन्ध्या लभेत्सुतम् ‌ ॥२१॥

इति कर्मविपाकसंहितायां पश्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP