संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ त्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ त्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


कपिल उवाच

तस्यैतस्य जनो नुनं नयं वेदोरुविक्रमम ।

कल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥१॥

यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ।

तं तं धुनोति भगवान पुमात्र्छोचति यत्कृते ॥२॥

यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।

ध्रुवाणि मन्यते मोहाद गृहक्षेत्रवसुनि च ॥३॥

जन्तुर्वे भव एतस्मिनं यां यां योनिमनुव्रजेत ।

तस्यां तस्यां स लभते निर्वृत्तिं न विरज्यते ॥४॥

नरकस्थोऽपि देहं वै न पुमांस्त्यकृमिच्छति ।

नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥५॥

आत्मजयासुतागारपशुद्रविणब्रन्धुषु ।

निरुढमुलहृदय आत्मानं बहु मन्यते ॥६॥

सन्दहृआमानसर्वांग एषामुद्वहनाधिना ।

करोत्यविरतं मुढो दुरितानि दुराशयः ॥७॥

आक्षित्पात्मेन्द्रियः स्त्रीणामसतीनां च मायया ।

रहोरचितयाऽऽलापैः शिशुनां कलभाषिणाम ॥८॥

गृहेषु कुटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।

कुर्वन्दुः खप्रतीकारं सुखवन्मन्यते गृही ॥९॥

अर्थेरापदितैर्गुर्व्या हिंसयेतस्ततश्व तान ।

पुष्पाति येषां पोषेण शेषेभुग्यात्यधः स्वयम ॥१०॥

वार्तायां लुप्यमानयामारब्धायं पुनः पुनः ।

लोभाभिभुतो निःसत्वा परर्थे कुरुते स्पृहम ॥११॥

कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यम ।

श्रियाः विहिनः कृपाणो ध्यांछसितिमुढधौः ॥१२॥

एवं स्वभरणाकल्पं तत्कलत्रदयस्तथा ।

नाद्रियन्ते यथा पूर्व कीनाशा इव गोजरम ॥१३॥

तत्राप्यजातैनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।

जरयोपात्तवैरुप्यो मरणाभिमुखो गृहे ॥१४॥

आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन ।

आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ॥१५॥

वायुनोत्क्रमतोत्तारः कफसंरुद्धानाडिकः ।

कासश्वासकृतायासः कण्ठे घुरघुरायते ॥१६॥

शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ।

वाच्यमानोऽपि न ब्रुते कालपाशवशं गतः ॥१७॥

एवं कुटुम्बभरणे व्यापृत्माजितेन्द्रियः ।

म्रियते रुदतां स्वानामुरुवेदयास्तधीः ॥१८॥

यमदुतौ तदा प्रात्पौ भीमौ सरभसेक्षणी ।

स दृष्ट्र्वा त्रस्तहृदयः शकृन्मूत्रं विमुंचति ॥१९॥

यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात ।

नयतो दीर्घमध्वानं दण्डय राजभटा यथा ॥२०॥

तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ।

पथि श्वभिर्भक्ष्यमाण आर्तोंऽघं स्वमनुस्मरन ॥२१॥

क्षुत्तृट्रपरितोऽर्कदवानलानिलैः सन्तप्यमानः पथि तत्पवालुके ।

कृच्छ्रेण पृष्ठे कशया च ताडित श्चंलत्यशक्तोऽपि निराश्रमोदके ॥२२॥

तत्र तत्र पतत्र्छ्रान्तो मुर्च्छितः पुनरुत्थितः ।

पथा पापीयसा नीतस्तमसा यमसादनम ॥२३॥

योजनानां सहस्त्राणि नवतिं नव चाध्वन ।

त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्रापोति यातनाः ॥२४॥

आदीपनं स्वगात्राणां वेष्टवित्वोल्मुकादिभिः ।

आत्ममांसांदनं क्वपि स्वकृत्तं परतोऽपि वा ॥२५॥

जीवश्चान्त्राभ्युद्धारः श्चरृधैर्यमसादने ।

सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम ॥२६॥

कृन्तनं चावयवशो गजादिभ्यो भिदापनम ।

पातनं गिरिश्चगेंभ्यो रोधनं चाम्बुगर्तयोः ॥२७॥

यास्तामिस्रान्धतामिस्रा रौरवद्याश्च यातनाः ।

भुडक्तें नरो वा नारी वा मिथः संगेन निर्मिताः ॥२८॥

अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।

या यातना वै नारक्यस्ता इहाप्युलक्षिताः ॥२९॥

एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।

विसृज्येहोभयं प्रेत्य भुडक्ते तत्फलमीदृशम ॥३०॥

एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम ।

कुशलेतरपार्थेयो भुतद्रोहेण यद भृतम ॥३१॥

दैवेनासादितं तस्य शमलं निरये पुमान ।

भुडक्तें कुटुम्बपोषस्य हृतवित्त इवातुरः ॥३२॥

केवलेन ह्याधर्मेण कुटुम्बभरणोत्सुकः ।

याति जीवोऽन्धतमिस्तं चरमं तमसः पदम ॥३३॥

अधस्तान्नरलोकस्य यावतीर्यातनादयः ।

क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचितः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP