संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ द्वात्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ द्वात्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


कपिल उवाच

अथ यो गृहमेधीयान्धर्मानेवावसन गृहे ।

काममर्थं च धर्मान स्वान दोग्धि भुय़ः पिपर्ति तानः ॥१॥

स चापि भगवद्भर्मात्काममुढः पराडमुखः ।

यजते क्रतुभिर्देवान पित्रुश्चं श्रद्धयान्वितः ॥२॥

तच्छ्रद्धयाक्रान्तमातिः पितृदेवव्रतः पुमान ।

गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥३॥

यदा चाहिन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।

तदा लोका लयं यान्ति त एते गृहमेधिनाम ॥४॥

ये स्वधर्मात्र दुह्यान्ति धीराः कामार्थहेतवे ।

निःसंगा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥५॥

निवृत्तिधर्मनिरता निर्ममा निरहंडकॄताः ।

स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा ॥६॥

सुर्यद्वारेण ये यान्तिक पुरुषं विश्वतोमुखम ।

परावरेशं प्रकृतेमस्योप्तन्तभावनम ॥७॥

द्विपरार्द्धावसाने यः प्रलयो ब्रह्माणस्तु ते ।

तावदध्यासते लोकं परस्य परचिन्तकाः ॥८॥

क्षमाम्भोऽनलानिलवियन्मनइन्द्र्र्यार्थभुतादिभिः परिवृत्तं प्रतिसत्र्जिहीर्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभुय परः स्वयम्भुः ॥९॥

एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं ब्रह्मा प्रधानमुपयान्त्यगताभिमानाः ॥१०॥

अथ तं सर्वभुतानां हृत्पद्येषु कृतालयम ।

श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥११॥

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।

योगेश्वरेः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥१२॥

भेददृष्ट्याभिमानेन निःसंगेनापि कर्मणा ।

कर्तृत्वात्सगुणं ब्रह्मा पुरुषं पुरुषर्षभम ॥१३॥

स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।

जाते गुणव्यतिकरे यथापुर्वं प्रजायते ॥१४॥

ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम ।

निषेव्य पुनरायन्ति गुणव्यतिकरे सति ॥१५॥

ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।

कुर्वन्त्यप्रतिप्रषिद्धानि नित्यान्यापि च कृत्स्नशः ॥१६॥

रजसा कुण्ठनमसः कामात्मानोऽजितेन्द्रियाः ।

पितृन यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥१७॥

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।

कथयां कथनीयोरुविक्रमस्य मधुद्विषः ॥१८॥

नुनं दैवेन विहता ये चाच्युतकथासुधाम ।

हित्वा श्रुण्वान्त्यसद्गाथा ; पुरुषमिव विडभुजः ॥१९॥

दक्षिणेन पाथार्यम्णः पितृलोकं व्रजन्ति ते ।

प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥२०॥

ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥२१॥

तस्मात्वं सर्वभावेन भजस्व परमेष्ठिनम ।

तदगुणाश्रयया भक्त्या भजनीपदाम्भुजनम ॥२२॥

वासिदेवे भगवति भक्तियोगेः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं यदब्रह्मादर्शनम ॥२३॥

यदास्य चित्तमर्थेषु समेष्विन्द्रियवृतिभिः ।

न विगृह्णाति वैषम्यं प्रियमप्रियमित्यत ॥२४॥

स तदैवात्म‌ऽऽत्मानं निःसंग समदर्शनम ।

हेयोपादेयरहितमारुढं पदमीक्षते ॥२५॥

ज्ञानमात्रं परं ब्रह्मा परमात्मेश्वरः पुमान ।

दृश्यादाभिः पृथग्भावैर्भगवानेक ईयते ॥२६॥

एतावानेव योगेन समग्रेणेह योगिनः ।

युज्यतेऽभिमतो ह्यार्थो यदसंग्रसतु कृत्स्नशः ॥२७॥

ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्मा निर्गुणम ।

अवभात्यर्थरुअपेण भ्रान्त्या शब्दादिधर्मिणा ॥२८॥

यथा महानहंरुपस्त्रिवृत्पत्र्चविधः स्वराट ।

एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥२९॥

एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।

समाहितात्मा निःसंगो विरक्त्या परिपश्यति ॥३०॥

इत्येतत्कथितं गुर्विं ज्ञानं तदब्रह्मादर्शनम ।

येनानुबुद्धयत्ते तत्त्वं प्रकृतेः पुरुषस्य च ॥३१॥

ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।

द्वयोरप्येक एवार्थो भगवच्छद्बलक्षणः ॥३२॥

यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।

एको नानेयते तद्वद्भगवान शास्त्रवर्त्मभिः ॥३३॥

क्रियया क्रतुभिर्दानैस्तपः स्वाध्यायमर्शनैः ।

आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम ॥३४॥

योगेन विविधाडेन भक्तियोगेन चैव हि ।

धर्मेणोभयचिन्हेन यः प्रवृत्तिनिवृत्तिमान ॥३५॥

आत्मतत्त्वावबोधेन वैरग्येण दृढेन च ।

ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक ॥३६॥

प्रावोचं भक्तियोगस्य स्वरुपं ते चतुर्विधम ।

कलस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥३७॥

जीवस्य संसृतीर्बह्वीरविद्याकर्मनिमित्ताः ।

यास्वंग प्रविशन्नात्मा न वेद गतिमात्मनः ॥३८॥

नैतत्खलयोपदिशेन्नाविनीताय कर्हिचित ।

न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥३९॥

न लोलुपायोपदिशेन्न गृहारुढचेतसे ।

नाभक्ताय च मे जातु न मद्भक्तद्विषामापि ॥४०॥

श्रद्दधानाय भक्ताय विनीतायानसुयवे ।

भूतेषु कृतमैत्राय शुश्रुषाभिरताय च ॥४१॥

बहिर्जातविरागाय शान्तचित्ताय दीयताम ।

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥४२॥

य इदं श्रृणुयादम्ब श्रद्धया पुरुषः सकृत ।

यो वाभिधत्ते मच्चितः स ह्योति पदवीं च मे ॥४३॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहिंताया तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP