संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ चतुर्थोऽध्यायः

तृतीयः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


उद्धव उवाच

अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम ।

तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥१॥

तेषां मैरेदोषेण विषमीकृतचेतसाम ।

निम्लोचति रवावासीद्वेणुनामिव मर्दनम ॥२॥

भगवान स्वात्ममायाया गतिं तामवलोक्य सः ।

सरस्वतीमुपस्पृश्य वृक्षमुलमुपाविशत ॥३॥

अहं चोक्तो भग्वता प्रपन्नार्तिहरेन ह ।

बदरीं त्वं प्रयाहिति स्वकुलं संजिहीर्षुणा ॥४॥

अथापि तदभिप्रेतं जानन्नहमरिन्दम ।

पृष्ठतोऽन्ववगं भर्तृः पादविश्लेषणाक्षमः ॥५॥

अद्राक्षमेकमासीनं विचिन्वन दयितं पतिम ।

श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम ॥६॥

श्यामावदांत विराज प्रशान्तारुणलोचनम ।

दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥७॥

वाम ऊरावधिश्रित्य दक्षिणाड्‍घ्रिसरोरुहम ।

आपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम ॥८॥

तस्मिन्महाभागवतो द्वैपायनसृहृत्सखा ।

लोकाननुचरन सिद्ध आससाद यदृच्छया ॥९॥

तस्यानुरक्तस्य मुनेर्मुकुन्दह प्रमोदभावानतक न्धस्य ।

आश्रुण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच ॥१०॥

वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद दुरवापमन्यैः ।

सत्त्रे पुरा विश्वसृजां वसुनां मत्सिद्धिकामेन वसो त्वयेष्ट ॥११॥

स एष साधो चरमो भवाना मसादितस्ते मदनुग्रहो यत ।

यन्मां नृलोकान रह उत्सृजन्तं दिष्ट्या ददृश्वान विशदानुवृत्या ॥१२॥

पुरा मया प्रोक्तामजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे ।

ज्ञानं परं मन्महिमावाभासं यत्सुरयो भागवंत वदन्ति ॥१३॥

इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम ।

सेनेहोत्थरोमा स्खलिताक्षरस्तं मुत्र्चत्र्छुचः प्राज्त्रलिराबभाषे ॥१४॥

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथापि नाहं प्रवृणोमि भुमन भवत्पदाम्भोजनिषेवणोत्सुकः ॥१५॥

कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम ।

कालात्मनो यत्प्रमदायुताश्रयः स्वात्मनरतेः खिद्यति धीर्विदामिह ॥१६॥

मन्त्रेषु मां वा उपहुय यत्त्व मकुण्ठिताखण्डसदात्मबोधः ।

पृच्छेः प्रभो मुग्ध इवाप्रमत्त स्तन्नो मनो मोहयतीव देव ॥१७॥

ज्ञानं परं स्वात्मरहः प्रकाशं प्रोवाच कस्मै भगवान समग्रम ।

अपि क्षमं नो ग्रहणाय भर्त र्वदांजसा यद वृजिन तरेम ॥१८॥

इत्यावेदितहार्दाय मह्यां स भगवान परः ।

आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम ॥१९॥

स एवमाराधिअपादतीर्था दधीततत्वात्मविबो धमार्गः ।

प्रणम्य पादौ परिवृत्य देव मिहागतोऽहं विरहातुरात्मा ॥२०॥

सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो ।

गमिष्ये दयितं तस्य बदर्याश्रममण्डलम ॥२१॥

यत्र नारायणो देवो नरश्च भगवानृषिः ।

मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥२२॥

श्रीशुक उवाच

इत्युद्धवादुपाकर्ण्यं सुहृदां दुःसहं वधम ।

ज्ञानेनशमयत्क्षता शोकमुत्पतित बुधः ॥२३॥

स तं महाभागवतं व्रजन्त कौरवर्षभः ।

विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥२४॥

विदुर उवाच

ज्ञान परं स्वत्मरहः प्रकाशं यदाह योगेश्वर ईश्वरस्ते ।

वक्तुं भवन्नो‍ऽर्हति यद्धि विष्णो र्भॄत्याः स्वभृत्यार्थकृतश्चरन्ति ॥२५॥

उद्धव उवाच

ननु ते तत्वसंराध्य ऋषिः कौषरवोऽन्ति मे ।

साक्षाद्भागवताऽऽदिष्ठो मर्त्यलोकं जिहासता ॥२६॥

श्रीशुक उवाच

इति सह विदुरेण विश्वमूर्ते र्गुणकथया सुधया प्लावितोरुतापः ।

क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात ॥२७॥

राजोवाच

निधनमुपगतेषु वृष्णिभोजे ष्वधिरथयुथपयुथपेषु मुख्यः ।

स तु कथमवशिष्ट उद्धवो यद हरिरपि तत्यज आकृतिं त्र्यधीशः ॥२८॥

श्रीशुक उवाच

ब्रह्माशापापदेशे कालेनामोघवात्र्छितः ।

संहृत्य स्वकुलं नूनं त्यक्ष्यन्देहमचिन्तयत ॥२९॥

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम ।

अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥३०॥

नोद्धवोऽण्ववि मन्न्युनो यदगुणैर्नार्दितः प्रभुः ।

अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥३१॥

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।

बदर्याश्रममासाद्य हरिक्मीजे समाधिना ॥३२॥

विद्वरोऽप्युद्धवाच्छुत्वा कृष्णस्य परमात्मनः ।

क्रीडयोपात्तदेहस्य कार्माणि श्‍लाघितानि च ॥३३॥

देहन्यासं च तस्यैवं धीरांणां धैर्यवर्धनम ।

अन्येषां दुष्करतरं पशुनां विक्लवात्मनाम ॥३४॥

आत्मानम च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम ।

ध्यायम गते भागवते रुरोद प्रेमविह्ललः ॥३५॥

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभः ।

प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP