संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ द्वादशोऽध्यायः

तृतीयः स्कन्धः - अथ द्वादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम् ’ ग्रंथात ज्ञान , वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे , अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण , पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो .


मैत्रेय उवाच

इति ते वर्णितः क्षत्त कालाख्यः पामात्मनः ।

महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥१॥

ससर्जग्रे‍ऽन्धतामिस्तमथ तामिस्त्रिमादिकृत ।

महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥२॥

दृष्ट्वा पापीयसीं सृष्टीं नात्मानं बह्वमन्यतं ।

भगवद्धयाअनपुतेन मनसान्या ततो‍ऽसृजत ॥३॥

सनकं च सनन्दं च सनातनमथात्मभुः ।

सनत्कुमारं च मुनीन्निष्क्रियानुर्ध्वरेतसः ॥४॥

तान बभाषे स्वभुः पुत्रान प्रजाः सृजतः पुत्रका ।

तन्नैच्छन्मोक्षधर्मनो वासुदेवपरयणाः ॥५॥

सोऽवध्यतः सुतैरेवं प्रत्याख्यातानुशासनैः ।

क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥६॥

धिया निगृह्यामाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः ।

सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥७॥

स वै रुरोद देवानां पूर्वजो भगवान भवः ।

नामानि कुरु मे धातः स्थानानि च जगदगुरो ॥८॥

इति तस्य वचः पाद्मोः भगवान परिपलयन ।

अभ्यधाद भद्रया वाचा मा रोदीस्तत्करोमि ते ॥९॥

यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।

ततस्त्वामभिधास्यन्ति नाम्रा इति प्रजाः ॥१०॥

हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।

सुर्यश्चन्द्रस्तश्चैव स्थानान्यग्रे कृतानि मे ॥११॥

मन्युर्मनुर्महिनसो महात्र्छिव ऋतध्वजः ।

उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥१२॥

धीर्वृतिरुशनोमा च नियुत्सर्पिरिलाम्बिका \

इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥

गृहाणैतानि नामानि स्थानानि च सयोषणः ।

एभिः सृज प्रजा बह्वीः प्रजानामस्ति यत्पतिः ॥१४॥

इत्यादिष्टः स गुरुणा भगवान्नेललोहितः ।

सत्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥१५॥

रुद्राणां रुद्रसृष्टांना समान्ताद ग्रसतां जगत ।

निशाम्यासंख्यशो युथान प्रजापतिशंकत ॥१६॥

अलं प्रजाभिः सृष्टाभिरिदृशीभिः सुरोत्तम ।

मया सह दहन्तीभिर्दिशश्र्चक्षुर्भिरुल्बणैः ॥१७॥

तप आतिष्ठ भद्र ते सर्व भ्तसुखावहम ।

तपसैव यथापूर्वं स्रष्ठा विश्वमिदं भवान ॥१८॥

तपसैवं परं ज्योतिर्भगवन्तमधोक्षजम ।

सर्वभुतगुहावासमत्र्जसा विन्दते पुमान ॥१९॥

मैत्रेय उवाच

एवमात्मभुवा‍ऽऽदिष्टः परिक्रम्य गिरां पतिम \

बाढमित्यमुमामन्त्र्य विवेश तपसे वनम ॥२०॥

अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।

भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः ॥२१॥

मरीचिरत्र्यंगिंरसौ पुलस्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठो दर्क्षश्च दशमस्तत्र नारदः ॥२२॥

उत्सगंन्नारदो जज्ञे दक्षोऽगुंष्ठात्स्वयम्भुव ।

प्राणद्वसिष्ठः सत्र्जातो भृगुस्त्वाचि करात्क्रुतः ॥२३॥

पुलहो नाभितो जज्ञे पुलस्त्यःकर्णयोऋषिः ।

अंगिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत ॥२४॥

धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम ।

अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयंकर ॥२५॥

हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात ।

आस्याद्वाक्सिन्धवो मेढ्रान्निऋतिः पायोरघाश्रयः ॥२६॥

छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।

मनसो देहतश्चेद जज्ञे विश्वकृतो जगत ॥२७॥

वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।

अकामां चमके क्षत्तः सकाम इति नः श्रुतम ॥२८॥

तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।

मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन ॥२९॥

नैतत्पूर्वंकृतं त्वद्ये न करिष्यन्ति चापरे ।

यत्त्वं दुहितरं गच्छेरनिगृह्यागंज प्रभुः ॥३०॥

तेजीयसामपि ह्योतन्न सुश्लोक्य जगदुगुरो ।

यदवृत्तमनुतिष्ठन वै लोकः क्षेमाय कल्पते ॥३१॥

तस्मै नमो भगवते य इदं स्वेन रोचिषा ।

आत्मस्थं व्यत्र्जयामास स धर्मं पातुमर्हति ॥३२॥

स इत्थं गृणतः पुत्रान पुरो दृष्टवा प्रजापतीन ।

प्रजापतिपतिस्तन्व तत्याज व्रीदीतस्तदा ।

तां दिशों जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥३३॥

कदाचिद ध्यायतः स्रष्टर्वेदा आसंश्चतुर्मुखात ।

कथं स्रक्ष्याम्यहं लोकान समवेतान यथा पुरा ॥३४॥

चातुर्ह्योत्रं कर्मतन्त्रमुपवेदनयैः सह ।

धर्मस्य पादाश्चत्वारस्तथैवश्रमवृत्तयः ॥३५॥

विदुर उवाच

स वै विश्वसृजामीशो वेदादीन मुखतोऽसृजत ।

यद यद येनासृजद देवस्तन्मे ब्रुहि तपोधन ॥३६॥

मैत्रेय उवाच

ऋग्यजुः सामाथर्वाख्यान वेदान पूर्वादिभिर्मुखैः ।

शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चितं व्यधात्क्रमात ॥३७॥

आयुर्वेदं धनुर्वेदं गान्धर्व वेदमात्मनः ।

स्थापत्यं चासृजद वेदं क्रमात्पुर्वादिभिर्मुखैः ॥३८॥

इतिहासपुराणानि पंचम वेदमीश्वरः ।

सर्वेभ्य एव वक्तरेभ्यः ससृजे सर्वदर्शनः ॥३९॥

षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।

आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम ॥४०॥

विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।

आश्रमाम्श्च यथा संख्यमसृजत्सह वृत्तिभिः ॥४१॥

सावित्रं प्राजापत्यं च बाह्मं चाथ बृहत्तथा ।

वार्तासज्चयशालीनशिलोत्र्छ इति वै गृहे ॥४२॥

वैखानसा वालखिल्योदुम्बराः फेनपा वने

न्यासे कुटिचकः पूर्व बह्लोदो हंसनिष्क्रियौ ॥४३॥

अन्वीक्षिकी त्रयी वार्ता दन्डनीतिस्तथैव च ।

एवं व्याहृतयश्वासन प्रणवो हास्य दह्रतः ॥४४॥

तस्योऽष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।

त्रिष्टुम्मासांत्स्नुतोऽनुष्टुगत्यस्थ्नः प्रजापतेः ॥४५॥

मज्जायाः पडिक्तरुप्तन्ना बृहती प्राणतोऽभवत ।

स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥४६॥

ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः ।

स्वराः सत्प विहारेण भवन्ति स्म प्रजापतेः ॥४७॥

शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ।

ब्रह्मावभाति विततो नानाशक्त्युपंबृहितः ॥४८॥

ततोऽपरामुपादाय स सर्गाय मनो दधे ।

ऋषीणा भुरिवीर्याणामपि सर्गमविस्तृतम ॥४९॥

ज्ञात्वा तदधृदये भूयश्चिन्तयामास कौरव ।

अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥५०॥

न ह्योधन्ते प्रजा नुनं दैवमत्र विघातकम ।

एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥५१॥

कास्य रुपमभुद द्वेधा यत्कायमभिचक्षते ।

ताभ्यां रुपविभागाभ्यां मिथुनं समपद्मत ॥५२॥

यस्तु तत्र पुमान सोऽभुन्मनुः स्वायम्भुवः स्वराट ।

स्त्री याऽऽसीच्छतरुपाख्या महिष्यस्य महात्मनः ॥५३॥

तदामिथुनधर्मेण प्रजा ह्योधाम्बभुविरे ।

स चापि शतरुपायां पंचापत्यान्यजीजनत ॥५४॥

प्रियव्रतोत्तानपादौ तिस्रः कन्यश्च भारत ।

आकूतिर्देवहुतिश्च प्रसुतिरिति सत्तम ॥५५॥

आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम ।

दक्षायादात्प्रसितिं च यत आपुरितं जगत ॥५६॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP