संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकत्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकत्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः ॥१॥

कललं त्वेकरात्रेण पंचरात्रेण बुदबुदम ।

दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परमः ॥२॥

मासेन तु शिरो द्वाभ्यां ब्राह्मडघ्राद्यंघविग्रहः ।

नखलोमास्थिचर्माणि लिंगच्छिद्रोद्भवस्त्रिभिः ॥३॥

चतुर्भिर्धातवः सत्पः पंचभिः क्षुत्तुडुद्भवः ।

षदभिर्जरायुणा वीतः कुक्षी भ्राम्याति दक्षिण ॥४॥

मातुर्जग्धान्नपनाद्यैरेधद्धातुरसम्मते ।

शेते विण्मुत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥५॥

कृमिभिः क्षतसर्वागः सौकुमार्यात्प्रतिक्षणम ।

मूर्च्छामाप्रोत्युरक्लेशस्तत्रत्र्यैः क्षुधितैर्मुहुः ॥६॥

कटुतीक्ष्णोष्णलवणरुक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वांगोत्थितवेदनः ॥७॥

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥८॥

अकल्पः स्वांगचेष्टायां शकुन्तं इव पत्र्जरे ।

तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम ।

स्मरन्दीर्घमनुच्छवास शर्म किं नाम विन्दते ॥९॥

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सुतिवातैर्विष्ठाभुरिव सौदरः ॥१०॥

नाथमान ऋषिर्भीतः सप्तवार्धिः कृतात्र्जालिः ।

स्तुवीतं तं विक्लवया वाचा येनोदरेऽर्पितः ॥११॥

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम ।

सोऽहं व्रजामि शरणं ह्याकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरुपा ॥१२॥

यस्त्वत्र बद्ध इव कर्माभिरावृतात्मा भुतेन्द्रियाशयमयीमवलम्ब्य मायाम ।

आस्ते विशुद्धमविकारमखण्डबोध मातप्यमानहृदयेऽवसितं नमामि ॥१३॥

यः पंचभुतरचिते रहित शरीर छत्रो यथोन्द्रियगुणार्थचिदात्मकोऽहम ।

तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपुरुशयोः पुमांसम \।१४॥

यन्माययोरुगुणकर्मानिबन्धनेऽस्मिन सांसारिके पथ चरंस्तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ॥१५॥

ज्ञानं यदेतददधात्कतमः स देव स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीमनुवर्तमाना स्तापत्रयोपशमनाय वयं भजेम ॥१६॥

देहान्यदेहाविवरे जठराग्निसागृग विण्मुत्रकुपपतितो भृशतत्पदेहः ।

इच्छन्नितो विवसितु गणयन स्वमासान निर्वास्यते कृपणधीर्भगवन कदा नु ॥१७॥

येनेदृशीं गतिमसौ दशमस्य ईश संग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनात्र्जलिमस्य कुर्यात ॥१८॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम ॥१९॥

सोऽहं वसन्नपि विभो बहुदूखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयामुपसर्पति देवमाया मिथ्यामतिर्यदिनु ससृतिचक्रमेतत ॥२०॥

तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशुतमसः सुहृदाऽऽत्मनैव ।

भुय़ॊ यथा व्यसनमेतदनेकन्ध्रं मा मे भविष्यदुपसातितविष्णुपादः ॥२१॥

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।

सद्यः क्षिपत्यावाचीनं प्रसुत्यै सूतिमारुतः ॥२२॥

तेनावसृष्टः सहसा कृत्वावाक शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छवासोहस्मृतिः ॥२३॥

पतितो भुव्यसृडमुत्रे विष्ठाभुर्विव चेष्टते ।

रोरुयति गते ज्ञाने विपरीतां गतिं गतः ॥२४॥

परच्छन्दं नं विदुषा पुष्यमाणो जनेन सः ।

अबभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥२५॥

शायितोऽशुचिपर्यके जन्तुः स्वेददुषिते ।

नेशः कन्डुयनेऽगंनामसनोत्थानचेष्टने ॥२६॥

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥२७॥

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्दमेव च ।

अलब्धाभीप्सीतोऽज्ञानादिद्धमन्युः शुचार्पितः ॥२८॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥२९॥

भुतैः पत्र्चभिरारब्धे देहे देह्राबुधोऽसकृत ।

अहंममेत्यसदग्राह करोति कुमातिर्मातिम ॥३०॥

तदर्थं कुरुते कर्म यद्धद्धो याति संसृतिम ।

योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ॥३१॥

यद्यसद्भिः पथि पुनह शिश्रोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुस्तमो विशाति पुर्ववत ॥३२॥

सत्यं शौचं दया मौनं बुद्धीः श्रीर्हीर्यशः क्षमा ।

शमो दमो भगश्चोति यत्सगंद्याति संक्षयम ॥३३॥

तेष्वशान्तेषु मुढेषु खण्डितात्मस्वाधुषु ।

संगं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥३४॥

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसंगतः ।

योषित्संगद्यथा पुंसो यथा तत्सागिसंगातः ॥३५॥

प्रजापतिः स्वां दुहितरं दृष्टवा तद्रुपधर्षितः ।

रोहिद्भुता सोऽन्वधावदृक्षरुपी हतत्रपः ॥३६॥

तत्सृष्टसृष्टेषु को न्वखण्डितधीः पुमान ।

ऋषिं नारायणमृते योषिन्मय्येह मायया ॥३७॥

बल मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम ।

या करोति पदाक्रान्तान भ्रुविजृम्भेण केवलम ॥३८॥

संग न कुर्यात्प्रदासु जातु योगस्य परं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ॥३९॥

योपयाति शनैर्माया योषिद्देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्यु तृणैः कुपमिवावृतम ॥४०॥

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम ।

स्त्रीत्वं स्त्रीसगंतः प्राप्तो वित्तापत्यगृहप्रदम ॥४१॥

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥४२॥

देहेन जीवभुतेन लोकाल्लोकमनुव्रजन ।

भुत्र्जान एव कर्माणि करोत्यविरतं पुमान ॥४३॥

जीवो ह्यास्यानुगो देहो भुतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ॥४४॥

द्रव्योपलब्धिस्थानस्य द्रव्योक्षायोग्यता यदा ।

तत्पत्र्चत्वमहंमानादुप्तत्तिर्द्र्व्यदर्शनम ॥४५॥

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।

तदैव च क्षुषो द्रष्टर्द्रष्टुत्वायोग्यतानयोः ॥४६॥

तस्मान्न कर्यः सन्त्रसो न कार्पण्य नं सम्भ्रमः ।

बुदध्वा जीवगतिं धीरो मुक्तसंगश्चरेदिह ॥४७॥

सम्यग्दर्शनया बुद्धया योगवैरग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम ॥४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नाम एकत्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP