संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १४४१ ते १४९०

शूद्रवर्गः - श्लोक १४४१ ते १४९०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१४४१) विट्चरः सूकरो ग्राम्यो वर्करस् तरुणः पशुः

१४४२) आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्

१४४३) दक्षिणाऽरुर् लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः

१४४४) चौरैकागारिकस्तेनदस्युतस्करमोषकाः

१४४५) प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः

१४४६) चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने

१४४७) वीतंसस् तूपकरणं बन्धने मृगपक्षिणाम्

१४४८) उन्माथः कूटयन्त्रं स्याद् वागुरा मृगबन्धनी

१४४९) शुल्बं वराटकं स्त्री तु रज्जुस् त्रिषु वटी गुणः

१४५०) उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः

१४५१) पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः

१४५२) वाणिर् व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि

१४५३) पाञ्चालिका पुत्त्रिका स्याद् वस्त्रदन्तादिभिः कृता

१४५४) जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु

१४५५) पिटकः पेटकः पेटामञ्जूषाऽथ विहङ्गिका

१४५६) भारयष्टिस् तदालम्बि शिक्यं काचोऽथ पादुका

१४५७) पादूरुपानत् स्त्री सैवाऽनुपदीना पदायता

१४५८) नद्ध्नी वर्ध्नी वरत्रा स्यादश्वादेस् ताडनी कशा

१४५९) चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी

१४६०) नाराची स्यादेषणिका शाणस् तु निकषः कषः

१४६१) व्रश्चनःपत्रपरशुरीपिका तूलिका समे

१४६२) तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका

१४६३) आस्फोटनी वेधनिका कृपाणी कर्तरी समे

१४६४) वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः

१४६५) क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका

१४६६) सूर्मी स्थूणाऽयःप्रतिमा शिल्पं कर्म कलादिकम्

१४६७) प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया

१४६८) प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्

१४६९) वाच्यलिङ्गाः समस् तुल्यः सदृक्षः सदृशः सदृक्

१४७०) साधारणः समानश् च स्युरुत्तरपदे त्वमी

१४७१) निभसंकाशनीकाशप्रतीकाशोपमादयः

१४७२) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्

१४७३) भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि

१४७४) सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा

१४७५) गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता

१४७६) मदिरा कश्यमद्ये चाप्यवदंशस् तु भक्षणम्

१४७७) शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः

१४७८) मध्वासवो माधवको मधु माध्वीकमद्वयोः

१४७९) मैरेयमासवः सीधुर् मन्दको जगलः समौ

१४८०) संधानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः

१४८१) कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका

१४८२) चपकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्

१४८३) धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत् समाः

१४८४) स्युर् लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः

१४८५) द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि

१४८६) पणोऽक्षेषु ग्लहोऽक्षास् तु देवनाः पाशकाश् च ते

१४८७) परिणायस् तु शारीणां समन्तात् नयनेऽस्त्रियाम्

१४८८) अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः

१४८९) उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः

१४९०) ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गाऽन्तरेऽपि ते

। इति शूद्रवर्गः १० अत्र मूलश्लोकाः ४६ ॥ क्षे ॥

इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो

भूम्यादिःसाऽङ्ग एव समर्थितः । अत्र मूलश्लोकाः १४९०

सर्वे च मिलित्वा ७५० प्र का मू श्लो २८१ । क्षे श्लो १८ सर्वे मि २९९ ।

एवं मू श्लो १०१७ क्षे श्लो ३२ सर्वे मि १०४९

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP