संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १३९७ ते १४४०

शूद्रवर्गः - श्लोक १३९७ ते १४४०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१३९७) शूद्राश् चाऽवरवर्णाश् च वृषलाश् च जघन्यजाः

१३९८) आचण्डालात् तु संकीर्णा अम्बष्ठकरणादयः

१३९९) शूद्राविशोस् तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः

१४००) शूद्राक्षत्रिययोरुग्रो मागधःक्षत्रियाविशोः

१४०१) माहिषोऽर्याक्षत्रिययोः क्षत्ताऽर्याशूद्रयोः सुतः

१४०२) ब्राह्मण्यां क्षत्रियात् सूतस् तस्यां वैदेहको विशः

१४०३) रथकारस् तु माहिष्यात् करण्यां यस्य संभवः

१४०४) स्याच् चण्डालस् तु जनितो ब्राह्मण्यां वृषलेन यः

१४०५) कारुः शिल्पी संहतैस् तैर् द्वयोः श्रेणिः सजातिभिः

१४०६) कुलकः स्यात् कुलश्रेष्ठी मालाकारस् तु मालिकः

१४०७) कुम्भकारः कुलालः स्यात् पलगण्डस् तु लेपकः

१४०८) तन्तुवायः कुविन्दः स्यात् तुन्नवायस् तु सौचिकः

१४०९) रङ्गाजीवश् चित्रकरः शस्त्रमार्जोऽसि धावकः

१४१०) पादकृच् चर्मकारः स्याद् व्योकारो लोहकारकः

१४११) नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः

१४१२) स्याच्छाङ्खिकः काम्बविकः शौल्बिकस् ताम्रकुट्टकः

१४१३) तक्षा तु वर्धकिस् त्वष्टा रथकारश् च काष्ठतट्

१४१४) ग्रामाऽधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः

१४१५) क्षुरी मुण्डी दिवाकीर्तिनापिताऽन्तावसायिनः

१४१६) निर्णेजकः स्याद् रजकः शौण्डिको मण्डहारकः

१४१७) जाबालः स्यादजाजीवो देवाजीवस् तु देवलः

१४१८) स्यान् माया शाम्बरी मायाकारस् तु प्रतिहारकः

१४१९) शैलालिनस् तु शैलूषा जायाजीवाः कृशाश्विनः

१४२०) भरता इत्यपि नटाश् चारणास् तु कुशीलवाः

१४२१) मार्दङ्गिका मौरजिकाः पाणिवादास् तु पाणिघाः

१४२२) वेणुध्माः स्युर् वैणविका वीणावादास् तु वैणिकाः

१४२३) जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ

१४२४) वैतंसिकः कौटिकश् च मांसिकश् च समं त्रयम्

१४२५) भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः

१४२६) वार्तावहो वैवधिको भारवाहस् तु भारिकः

१४२७) विवर्णः पामरो नीचः प्राकृतश् च पृथग्जनः

१४२८) निहीनोऽपसदो जाल्मः क्षुल्लकश् चेतरश् च सः

१४२९) भृत्ये दासेरदासेयदासगोप्यकचेटकाः

१४३०) नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः

१४३१) पराचितपरिस्कन्दपरजातपरैधिताः

१४३२) मान्दस् तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः

१४३३) दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश् च

१४३४) चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः

१४३५) निपादश्वपचावन्तेवासिचाण्डालपुक्कसाः

१४३६) भेदाः । किरातशबरपुलिन्दा म्लेच्छजातयः

१४३७) व्याधो मृगवधाजीवो मृगयुर् लुब्धकोऽपि सः

१४३८) कौलेयकः सारमेयः कुक्कुरो मृगदंशकः

१४३९) शुनको भपकः श्वा स्यादलर्कस् तु स योगितः

१४४०) श्वा विश्वकद्रुर् मृगयाकुशलः सरमा शुनी

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP