संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ३४१ ते ३८०

वनौषधिवर्गः - श्लोक ३४१ ते ३८०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


३४१) कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु

३४२) शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा

३४३) गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा

३४४) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च

३४५) अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका

३४६) पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा

३४७) सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः

३४८) व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्

३४९) शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः

३५०) झटामलाज्झटा ताली शिवा तामलकीति च

३५१) प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः

३५२) कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी

३५३) चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः

३५४) व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्

३५५) सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली

३५६) धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी

३५७) शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी

३५८) काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे

३५९) कुटन्नटं दाशपुरं वानेयं परिपेलवम्

३६०) प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च

३६१) ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे

३६२) मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः

३६३) समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि

३६४) तपस्विनी जटामांसी जटिला लोमशामिसी

३६५) त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्

३६६) कर्चूरको द्राविडकः काल्पको वेधमुख्यकः

३६७) ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम्

३६८) शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः

३६९) विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका

३७०) स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः

३७१) जुङ्गो ब्रम्ही तु मत्स्याक्षी वयःस्था सोमवल्लरी

३७२) पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती

३७३) हयपुच्छी तु काम्बोजी माषपर्णी महासहा

३७४) तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि

३७५) बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका

३७६) एलापर्णी तु सुवहा रास्ना युक्तरसा च सा

३७७) चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका

३७८) सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि

३७९) नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि

३८०) जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP