संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ८५१ ते ८९०

ब्रह्मवर्गः - श्लोक ८५१ ते ८९०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८५१) समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः

८५२) यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते

८५३) तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया

८५४) र्क्सामिधेनी धाय्या च या स्यादग्निसमिन्धने

८५५) गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान्

८५६) आमिक्षा सा श्र्तोष्णे या क्षीरे स्याद्दधियोगतः

८५७) धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा

८५८) प्र्षदाज्यं सदध्याज्ये परमान्नं तु पायसम्

८५९) हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्

८६०) ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः

८६१) उपाक्र्तः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः

८६२) परम्पराकम् शमनं प्रोक्षणं च वधार्थकम्

८६३) वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते

८६४) सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्‍

८६५) दीक्षान्तोऽवभ्र्तो यज्ञे तत्कर्मार्हं तु यज्ञियम्

८६६) त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्

८६७) अम्र्तं विघसो यज्ञशेषभोजनशेषयोः

८६८) त्यागो विहापितं दानमुत्सर्जनविसर्जने

८६९) विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्

८७०) प्रादेशनं निर्वपणमपवर्जनमंहतिः

८७१) म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्

८७२) पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः

८७३) अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम्

८७४) पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा

८७५) सनिस्त्वध्येषणा याञ्चाऽभिशस्तिर्याचनार्थना

८७६) षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि

८७७) क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि

८७८) स्युरावेशिक आगन्तुरतिथिर्ना ग्र्हागते

८७९) प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्

८८०) पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः

८८१) वरिवस्या तु शुश्रूषा परिचर्याप्युपासना

८८२) व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः

८८३) उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्

८८४) प्राचेतसश्चाअदिकविः स्यान्मैत्रावरुणिश्च सः

८८५) वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः

८८६) व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः

८८७) आनुपूर्वी स्त्रियां वाव्र्त्परिपाठी अनुक्रमः

८८८) पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः

८८९) नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्

८९०) औपवस्तं तूपवासः विवेकः पृथगात्मता

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP