संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ९३३ ते ९७०

क्षत्रियवर्गः - श्लोक ९३३ ते ९७०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९३३) मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्

९३४) राजा राट् पार्थिवक्ष्माभ्र्न्न्र्पभूपमहीक्षितः

९३५) राजा तु प्रणताशषसामन्तः स्यादधीश्वरः

९३६) चक्रवर्ती सार्वभौमो न्र्पोऽन्यो मण्डलेश्वरः

९३७) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः

९३८) शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम्

९३९) राजन्यकं च न्र्पतिक्षत्रियाणां गणे क्रमात्

९४०) मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः

९४१) महामात्रा प्रधानानि पुरोधास्तु पुरोहितः

९४२) द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ

९४३) प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः

९४४) रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिक्र्तौ समौ

९४५) स्थायुकोऽधिक्र्तो ग्रामे गोपो ग्रामेषु भूरिषु

९४६) भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः

९४७) अन्तःपुरे त्वधिक्र्तः स्यादन्तर्वंशिको जनः

९४८) सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते

९४९) शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः

९५०) विषयानन्तरो राजा शत्रुर्मित्रमतः परम्

९५१) उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः

९५२) रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्ह्र्दः

९५३) द्विड् विपक्षाहितामित्रदस्युशात्रवशत्रवः

९५४) अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः

९५५) वयस्यः स्निग्धः सवया अथ मित्रं सखा सुह्र्त्

९५६) सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्

९५७) यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः

९५८) चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ

९५९) सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि

९६०) स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि

९६१) तान्त्रिको ज्ञातसिद्धान्तः सत्री ग्र्हपतिः समौ

९६२) लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके

९६३) लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ

९६४) स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणी

९६५) अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि

९६६) स्वाम्यमात्यसुह्र्त्कोशराष्ट्रदुर्गबलानि च

९६७) राज्याङ्गानि प्रक्र्तयः पौराणां श्रेनयोऽपि च

९६८) संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः

९६९) षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः

९७०) क्षयः स्थानं च व्र्द्धिश्च त्रिवर्गो नीतिवेदिनाम्

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP