संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १०११ ते १०५०

क्षत्रियवर्गः - श्लोक १०११ ते १०५०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१०११) आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्

१०१२) पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः

१०१३) द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात्

१०१४) तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ श्रुंखले

१०१५) अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम्

१०१६) दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे

१०१७) प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः

१०१८) वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी

१०१९) घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः

१०२०) वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः

१०२१) आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः

१०२२) वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः

१०२३) ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः

१०२४) प्र्ष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः

१०२५) बालः किशोरो वाम्यश्वा वडवा वाडवं गणे

१०२६) त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते

१०२७) कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः

१०२८) निगालस्तु गलोद्देशो व्र्न्दे त्वश्वीयमाश्ववत्

१०२९) आस्कन्दितं धौरितकं रेचितम् वल्गितं प्लुतम्

१०३०) गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्

१०३१) कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्

१०३२) पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः

१०३३) त्रिषूपाव्र्त्तलुठितौ पराव्र्त्ते मुहुर्भुवि

१०३४) याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः

१०३५) असौ पुष्परथश्चक्रयानं न समराय यत्

१०३६) कर्णीरथः प्रवहणं डयनं च समं त्रयम्

१०३७) क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम्

१०३८) शिबिका याप्ययानं स्याद्दोला प्रेङ्खाअदिकाः स्त्रियाम्

१०३९) उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्माव्र्ते रथे

१०४०) पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली

१०४१) रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते

१०४२) त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे

१०४३) धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः

१०४४) चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्

१०४५) पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः

१०४६) रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः

१०४७) अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः

१०४८) सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्

१०४९) परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्

१०५०) आधोरणा हस्तिपका हस्त्यारोहा निषादिनः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP