संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ७७१ ते ८०७

मनुष्यवर्गः - श्लोक ७७१ ते ८०७

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


७७१) परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा

७७२) उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः

७७३) स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्

७७४) अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे

७७५) तमालपत्रतिलकचित्रकाणि विशेषकम्

७७६) द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्

७७७) काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने

७७८) रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्

७७९) लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः

७८०) लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्

७८१) कालीयकं च कालानुसार्यं चाथ समार्थकम्

७८२) वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्

७८३) कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्

७८४) यक्षधूपः सर्जरसो रालसर्वरसावपि

७८५) बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ

७८६) तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः

७८७) श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ

७८८) मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्

७८९) कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्

घनसारश्चन्द्रसंज्ञः सितीभ्रो हिमवालुका

गन्धसारो मलयजो भद्रश्रीश्चन्दनोस्त्रियाम्‍

७९०) तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्

७९१) तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्

७९२) कुचन्दनं चाथ जातीकोशजातीफले समे

७९३) कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः

७९४) गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्

७९५) चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु

७९६) संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्

७९७) माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः

७९८) प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम्

७९९) प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत्

८००) यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ

८०१) रचना स्यात्परिस्यन्द आभोगः परिपूर्णता

८०२) उपधानं तूपबर्हः शय्यायां शयनीयवत्

८०३) शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः

८०४) गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्

८०५) समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः

८०६) प्रसाधनी कङ्कतिका पिष्टातः पटवासकः

८०७) दर्पणे मुकुरादर्शौ व्यजनं तालव्र्न्तकम्

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP