संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ६९१ ते ७३०

मनुष्यवर्गः - श्लोक ६९१ ते ७३०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


६९१) मणीबन्धादाकनिष्ठं करस्य करभो बहिः

६९२) पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी

६९३) अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी

६९४) मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात्

६९५) पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्

६९६) प्रादेशतालगोकर्णास्तर्जन्यादियुते तते

६९७) अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः

६९८) पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ

६९९) द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ

७००) पाणिर्निकुब्जः प्रस्र्तिस्तौ युतावञ्जलिः पुमान्

७०१) प्रकोष्ठे विस्त्र्तकरे हस्तो मुष्ट्या तु बद्धया

७०२) स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना

७०३) व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम्

७०४) ऊर्ध्वविस्त्र्तदोः पाणिन्र्माने पौरुषं त्रिषु

७०५) कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि

७०६) कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका

७०७) वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्

७०८) क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका

७०९) ओष्ठाधरौ तु रदनच्छदौ दशनवाससी

७१०) अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः

७११) रदना दशना दन्ता रदास्तालु तु काकुदम्

७१२) रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्विणी

७१३) ललाटमलिकं गोधिरूर्ध्वे द्र्ग्भ्यां भ्रुवौ स्त्रियौ

७१४) कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका

७१५) लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी

७१६) द्र्ग्द्र्ष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च

७१७) अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने

७१८) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः

७१९) उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्

७२०) चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः

७२१) तद्व्र्न्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः

७२२) ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः

७२३) कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः

७२४) शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा

७२५) वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे

७२६) पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे

७२७) तनूरुहं रोम लोम तद्व्र्द्धौ श्मश्रु पुम्मुखे

७२८) आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्

७२९) दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः

७३०) प्रसाधितोऽलंक्र्तश्च भूषितश्च परिष्कृतः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP