संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १२५१ ते १२९०

वैश्यवर्गः - श्लोक १२५१ ते १२९०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१२५१) अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके

१२५२) सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम्

१२५३) तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः

१२५४) निशाख्या काञ्चनी पीता हरिद्रा वरवणिर्नी

१२५५) सामुद्रं यत् तु लवणमक्षीवं वशिरं च तत्

१२५६) सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे

१२५७) रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम्

१२५८) सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके

१२५९) मत्स्यन्डी फाणितं खण्डविकारे शर्करा सिता

१२६०) कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता

१२६१) स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः

१२६२) शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम्

१२६३) प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्

१२६४) स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे

१२६५) चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते

१२६६) आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्निचाक्षताः

१२६७) पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः

१२६८) पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः

१२६९) भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः

१२७०) भिस्सटा दग्धिका सर्वरसाऽग्रे मण्डमस्त्रियाम्

१२७१) मासराचामनिस्रावा मण्डे भक्तसमुद्भवे

१२७२) यवागूरुष्णिका श्राणा विलेपी तरला च सा

१२७३) म्रक्षणाऽभ्यञ्जने तैलं कृसरस्तु तिलौदनः

१२७४) गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्

१२७५) तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम्

१२७६) पयस्यमाज्यदध्यादि त्रप्स्यं दधि धनेतरत्

१२७७) घृतमाज्यं हविः सर्पिर् नवनीतं नवोद्घृतम्

१२७८) तत्तु हैयङ्गवीनं यत् ह्योघोदोहोद्भवं घृतम्

१२७९) दन्डाहतं कालशेयमरिष्टमपि गोरसः

१२८०) तक्रं ह्युदश्विन् मथितं पादाम्ब्वर्धाम्बु निर्जलम्

१२८१) मन्डम् दधिभवं मस्तु पीयूषोऽभिनवं पयः

१२८२) अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान्

१२८३) सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्

१२८४) उदन्या तु पिपासा तृट् तर्पो जग्धिस्तु भोजनम्

१२८५) जेमनं लेह आहारो निघासो न्याद इत्यपि

१२८६) सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्

१२८७) कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्

१२८८) गोपे गोपालगोसंख्यगोधुगाभीरबल्लवाः

१२८९) गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे

१२९०) गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP