संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १०९१ ते ११३०

क्षत्रियवर्गः - श्लोक १०९१ ते ११३०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१०९१) प्रत्यासारो व्यूहपार्ष्णिः सैन्यप्र्ष्ठे प्रतिग्रहः

१०९२) एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका

१०९३) पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम्

१०९४) सेनामुखं गुल्मगणौ वाहिनी प्र्तना चमूः

१०९५) अनीकिनी दशाऽनीकिन्यक्षौहिण्यथ संपदि

१०९६) संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ

१०९७) आयुधं तु प्रहरणं शस्त्रमस्त्रमथाऽस्त्रियौ

१०९८) धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्

१०९९) इष्वासोऽप्यथ कर्णस्य कालप्र्ष्ठं शरासनम्

११००) कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ

११०१) कोटिरस्याऽटनी गोधातले ज्याघातवारणे

११०२) लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः

११०३) स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्

११०४) लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम्

११०५) प्र्षत्कबाणविशिखा अजिह्मगखगाशुगाः

११०६) कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः

११०७) प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे

११०८) निरस्तः प्रहिते बाणे विषाऽक्ते दिग्धलिप्तकौ

११०९) तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः

१११०) तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासाऽसिरिष्टयः

११११) कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्

१११२) त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्

१११३) फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः

१११४) द्रुघणो मुद्गरघनौ स्यादीली करवालिका

१११५) भिन्दिपालः स्र्गस्तुल्यौ परिघः परिघातिनः

१११६) द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः

१११७) स्याच्छ्स्त्री चाऽसिपुत्री च छुरिका चाऽसिधेनुका

१११८) वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्

१११९) प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः

११२०) सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः

११२१) लोहाभिसारोऽस्त्रभ्र्तां राज्ञानां नीराजनाविधिः

११२२) यत्सेनयाऽभिगमनमरौ तदभिषेणनम्

११२३) यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः

११२४) स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्

११२५) अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः

११२६) वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः

११२७) स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः

११२८) संशप्तकास्तु समयात् संग्रामादनिवर्तिनः

११२९) रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः

११३०) चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP