संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १३३१ ते १३९६

वैश्यवर्गः - श्लोक १३३१ ते १३९६

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१३३१) विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ

१३३२) वाणिज्यं तु वणिज्या स्यान् मूल्यं वस्नोऽप्यवक्रयः

१३३३) नीवी परिपणो मूलधनं लाभोऽधिकं फलम्

१३३४) परिदानं परीवर्तो नैमेयनियमावपि

१३३५) पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्

१३३६) क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके

१३३७) विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु

१३३८) क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्

१३३९) विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु

१३४०) विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः

१३४१) संख्याऽर्थे द्विबहुत्वे स्तस् तासु चानवतेः स्त्रियः

१३४२) पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम्

१३४३) यौतवं द्रुवयं पाय्यमिति मानाऽर्थकं त्रयम्

१३४४) मानं तुलाङ्गुलिप्रस्थैर् गुञ्जाः पञ्जाद्यमाषकः

१३४५) ते षोडशाऽक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्

१३४६) सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले

१३४७) तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः

१३४८) आचितो दश भाराः स्युः शाकटो भार आचितः

१३४९) कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः

१३५०) अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः

१३५१) कुडवः प्रस्थ इत्याद्याः परिमाणाऽर्थकाः पृथक्

१३५२) पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके

१३५३) द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु

१३५४) हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि

१३५५) स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते

१३५६) ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम्

१३५७) गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः

१३५८) शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम्

१३५९) मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्

१३६०) रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च

१३६१) स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्

१३६२) तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्

१३६३) चामीकरं जातरूपं महारजतकाञ्चने

१३६४) रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्

१३६५) अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः

१३६६) दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि

१३६७) रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्

१३६८) शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च

१३६९) लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिन्डं कालायसायसी

१३७०) अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले

१३७१) सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी

१३७२) क्षारः काचोऽथ चपलो रसः सूतश्च पारदे

१३७३) गवलं माहिषं शृङ्गमभ्रकं गिरिजामले

१३७४) स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने

१३७५) तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके

१३७६) कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम्

१३७७) रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः

१३७८) सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका

१३७९) रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम्

१३८०) पिञ्जरं पीतनं तालमालं च हरितालके

१३८१) गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु

१३८२) वोलगन्धरसप्राणपिण्डगोपरसाः समाः

१३८३) डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्

१३८४) नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम्

१३८५) रङ्गवङ्गे अथ पिचुस् तूलोऽथ कमलोत्तरम्

१३८६) स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि

१३८७) मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि

१३८८) मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्

१३८९) मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका

१३९०) नैपाली कुनटी गोला यवक्षारो यवाग्रजः

१३९१) पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः

१३९२) सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना

१३९३) शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम्

१३९४) ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि

१३९५) गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्

१३९६) त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम्

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP