श्रीविष्णुपुराण - द्वितीय अंश - अध्याय १०

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

साशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥१॥

स रथोऽधिष्ठितो देवैरादित्येऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥२॥

धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा । रथभृदग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥३॥

एते वसन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय स्यन्दने भानोः सप्त मासाधिकारीणः ॥४॥

अर्यम पुलहश्चैव रथौजाः पुत्र्जिकस्थला । प्रहितिः कच्छवीरश्च नारदश्च रथे रवेः ॥५॥

माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥६॥

मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका । हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ॥७॥

वरुणो वसिष्ठो नागश्च सहजन्या हुहु रथः । रथाचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ॥८॥

इन्द्रो विश्वावसुः स्त्रोत एलापुत्रस्तथांगिराः । प्रम्लोचा च नभस्येते सर्पिश्चार्के वसन्ति वै ॥९॥

विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा । अनुम्लोचा शंखपालो व्याघ्रो भाद्रपदे तथा ॥१०॥

पुषा वसुरुचिर्वातो गौतमोऽथ धनत्र्जयः । सुषेणोऽन्यो घॄताची व वसन्त्याश्वयुजे रवौ ॥११॥

विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा । विश्वाची सेनाजिच्चापः कार्तिके च वसन्ति वै ॥१२॥

अंशकाश्यपतार्क्षास्तु महापद्यस्तथोर्वशी । चित्रसेनस्तथा विद्युन्मार्गशीर्षेऽधिकारिणः ॥१३॥

ऋतुर्भगस्तथोर्णायूः स्फूर्जः कर्कोट्गकस्थथा । अरिष्टनेमिश्चैवान्या पूर्वचित्तिर्वराप्सराः ॥१४॥

पौषमासे वसन्त्येते सप्त भास्करमण्डले । लोकप्रकाशनार्थाय विप्रयर्याधिकारिणः ॥१५॥

त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मोपेतोऽथ ऋतजिद् धृतराष्ट्रोऽथ सप्तमः ॥१६॥

माघमासे वसन्त्येते सप्त मैत्रेय भास्करे । श्रुयतां चापरे सुर्ये फाल्गुने निवसन्ति ये ॥१७॥

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्व सत्यजित् । विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने ॥१८॥

मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः । सवितुर्मण्डले ब्रह्मान्विष्णुशक्त्युपबृंहिताः ॥१९॥

स्तुविन्ति मुनयः सूर्यं गन्धर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानु निशाचराः ॥२०॥

वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥२१॥

बालखिल्यास्तथैवैनं परिवार्य समासते ॥२२॥

सोऽयं सप्तगणः सूर्यमण्डले मुनिसत्तम । हिमोष्णवारिवृष्टिनां हेतुः स्वसमयं गतः ॥२३॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP