श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

उत्तरं यत्ससमुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥१॥

नवयोजनसहस्त्रो विस्तारोऽस्य महामुने । कर्मभूमिरियं स्वर्गपवर्गं च गच्छताम् ॥२॥

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सत्पात्र कुलपर्वताः ॥३॥

अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयान्ति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥४॥

इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥५॥

भारतास्यास्य वर्षस्य नवभेदान्निशामय । इन्द्रद्वीपः कसेरुश्च ताम्रपर्णो गभस्तिमान् ॥६॥

नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥७॥

योजनानां सहस्त्रं तु द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥८॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शुद्राश्च भागशः । इज्यायुधवाणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥९॥

शतद्रूचन्द्रभागाद्या हिमवत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारियात्रोद्भवा मुने ॥१०॥

नर्मदा सुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥११॥

गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यापदोद्भव नद्यः स्मृताः पापभयापहाः ॥१२॥

कृतमाला ताम्रपर्णीप्रमुखा मलयोद्भवाः । त्रिसामा चार्यकुल्याद्या महेन्द्रप्रभावाः स्मृताः ॥१३॥

ऋषिकुल्याकुमराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्त्रशः ॥१४॥

तास्विमे कुरुपात्र्चाल मध्यदेशादयो जनाः । पूर्वदिशादिकाश्चैव कामरूपनिवासिनः ॥१५॥

पुण्ड्राः कलिंग मगधा दक्षिणाद्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शुराभीरास्तथार्बुदाः ॥१६॥

कारूषा मालवाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः कोशलवासिनः ।

माद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ॥१७॥

आसां पिबन्ति सलिलं वसन्ति सहिताः सदा । समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥१८॥

चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरत्र्च कलिश्चान्यत्र न क्कचित् ॥१९॥

तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥२०॥

पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥२१॥

अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यातोऽन्या भोगभूमयः ॥२२॥

अत्र जन्मसहस्त्राणां सहस्त्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसत्र्चयत् ॥२३॥

गायन्ति देवाः किल गीतकानि धान्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥२४॥

कर्माण्डसंकल्पितत्फलानि संन्यस्य विष्णौ परमात्मभूते । अवाप्य तां कर्ममहीमनन्ते तस्मिँल्लयं ये त्वमलाः प्रयान्ति ॥२५॥

जानीम नैतत्क वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥२६॥

नववर्ष तु मैत्रेय जम्बूद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥२७॥

जम्बूद्वीपं समावृत्यं लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥२८॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP