श्रीविष्णुपुराण - द्वितीय अंश - अध्याय १३

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रय उवाच

भगवन्सम्यगाख्यातं यत्पृष्टोऽसि मया किल । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥१॥

विष्णाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् । परमार्थस्तु ते प्रोक्तो यथा ज्ञानं प्रधानतः ॥२॥

यत्त्वेतद्भगवानाह भरतस्य महीपतेः । श्रोतुमच्छिमि चरित तन्ममाख्यातुमर्हसि ॥३॥

भरतः स महीपाअल, शालग्रामेऽवसत्किल । योगयुक्तः समाधाय वासुदेव सदा मनः ॥४॥

पुण्यदेशप्रभावेण ध्यायतश्च सदा हरिम् । कथं तु नाऽभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥५॥

विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना । भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥६॥

श्रीपराशर उवाच

शालग्रामे महाभागो भगवन्न्यस्तमानसः । स उवाच चिरं कालं मैत्रेय पृथिवीपतिः ॥७॥

अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश्चापि संयपे ॥८॥

यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेष वासुदेव नमोऽस्तु ते ॥९॥

इति राजाह भरतो हरेर्नामानि केवलम् । नान्यज्जगाद मैत्रेय किज्चित्स्वप्रान्तरेऽपि च ।

एतत्पदन्तर्थ च विना नान्यदचिन्तयत् ॥१०॥

समित्पुष्पकुशादानं चक्रे देवक्रियाकृते । नान्यानि चक्रे कर्माणि निस्संगो योगतापसः ॥११॥

जगाम सोऽभिषेकार्थमेकदा तु महानदीम । सस्त्रौ तत्र तदा चक्रे स्त्रानस्यानन्तरक्रिया ॥१२॥

अथाजगाम तत्तीर जलं पातुं पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥१३॥

ततः समभवत्तत्र पीतप्राये जले तथा । सिंहस्य नाअः सुमहान्सर्वप्राणियभयंकर ॥१४॥

ततः सा साहसा त्रासादाप्लुता निम्नगातटम् । अत्युधारोहणेनास्या नद्यां गर्भः पपात ह ॥१५॥

तमूह्यामानं वेगेन वीचिमालापरिप्लतम् । जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥१६॥

गर्भप्रच्युतिदोषेण प्रोत्तुंगक्रमणेन च । मैत्रेय सापि हरिणी पपात च ममार च ॥१७॥

हरिणीं तां विलोक्याथ विपन्नां नृपतापसः । मृगपोतं समादाय निजमाश्रममागतः ॥१८॥

चकरानुदिनं चासौ मॄगपोतस्य वै नृपः । पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥१९॥

चचाराश्रमपर्यंन्ते तृणानि गहनेषु सः । दूरं गत्वस च शार्दूलत्रासादभ्याययौ पुनः ॥२०॥

प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् । पुनश्च भरतस्याभूदाश्रमस्योटजाजिरे ॥२१॥

तस्य तस्मिन्मुगे दूरसमीपपरिवर्तिनि । आसीस्चेतः समासक्तं न ययावन्यतो द्विज ॥२२॥

विमुक्ताराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारौचैस्तमिन्हरिणबालके ॥२३॥

किं वृकैर्भक्षितो व्याघ्रैः किं सिंहेन निपातितः । चिरायमाणे निष्क्रान्ते तस्यासीदीति मानसम् ॥२४॥

एषा वसुमती तस्य खुराग्रक्षतकर्बुरा । प्रीतये मम जातोऽसौ क्क ममैणकबालकः ॥२५॥

विषाणाग्रेण मद्वाहूं कण्डुयनपरो हि सः । क्षेमेणाभ्यागतोऽरण्यादपि मां सुखयिष्यति ॥२६॥

एते लुनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशा विराजन्ते बटवः सामगा इव ॥२७॥

इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृथे ॥२८॥

समाधिभंगस्तस्यासीत्तन्मयत्वादुतात्मनः । सन्त्यक्तराज्यभोगर्द्धिस्वजनस्यापि भूपतेः ॥२९॥

चपलं चपले तस्मिन्दूरंग दुरगामिनि । मृगपोतेऽभवश्चितं स्थैर्यवत्तस्य भूपते ॥३०॥

कालेन गच्छता सोऽथं कालं चक्रे महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥३१॥

मृगदेव तदाद्रक्षीत्त्यजन्प्राणानसावपि । तन्मयत्वेन मैत्रेय नान्यात्कित्र्चिदचिन्तयत् ॥३२॥

ततश्च तत्कालकृतां भावनां प्राप्य तादूशील । जम्बूमार्गे महारण्ये जातो जतिस्मरो मृगः ॥३३॥

जातिस्मरत्वादुद्विग्रः संसारस्य द्विजोत्तम । विहाय मातरं भूयः शालग्राममुपाययौ ॥३४॥

शुष्कैस्तृणैस्तथा पर्णेः स कुर्वन्नत्मपोषणम् । मृगत्वहेतुभूतस्य कर्मणॊ निष्कृतिं ययौ ॥३५॥

तत्र चत्सृदेहोऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतां शुद्धे योगिनां प्रवरे कुलै ॥३६॥

सर्वविज्ञानसम्पन्नः सर्वशास्त्रार्थतत्त्ववित् । अपश्यत्स च मैत्रेय आत्मानं प्रकृतेः परम् ॥३७॥

आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्यभेदेन अ ददर्श तदात्मनः ॥३८॥

न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् । न ददर्श च कर्माणि शास्त्रणि जगृहे न च ॥३९॥

उक्तोऽपि बहुशः कित्र्चिज्जडवाक्यमभाषत । तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥४०॥

अपध्वस्तवपुः सोऽपि मलिनाम्बरधृग्द्विजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥४१॥

सम्मान्ना परां हानि योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च वन्दति ॥४२॥

तस्माच्चरेत वै योगी सुतां धर्ममदूषयन । जना यथावमन्येरेन्गच्छेयुर्नैव संगतिम् ॥४३॥

हिरण्यगर्भवचनं विचिन्त्येथं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृति जने ॥४४॥

भुड्‌क्ते कुल्माषव्रीह्यादिशाकं वन्यं फलं कणान । यद्यदाप्रोति सुबहु तदत्ते कालसंयमम् ॥४५॥

पितर्युरते सोऽथ भ्रात्तृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥४६॥

सतूक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारवेतनः ॥४७॥

तं तादृशमसंस्कारं विप्राकृतिविचिष्टितम् । क्षत्ता पृषतराजस्य काल्यै पशुमकल्पयत् ॥४८॥

रात्रौ तं समलंकृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥४९॥

ततः खंग समादाय निशितं निशि सा तथा । क्षत्तारं क्रूरकर्माणिमच्छिनत्कण्ठमूलतः ।

स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥५०॥

ततरसौवीरराजस्य प्रयातस्य महात्मनः । विष्टिकर्थाथ मन्यते विष्टियोग्याऽयमित्यपि ॥५१॥

तं तादृशं महात्मानं भस्कच्छन्नमिवानलम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममम्यत ॥५२॥

स राजा शिबिकारुढो गन्तुं कृतमतिर्द्विज । बभुवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥५३॥

श्रेयः किमत्र संसारे दुःखप्राये नृपामिती । प्रषू तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥५४॥

उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः । नृणं विष्टिगृहीतानमन्येषां सोऽपि मध्यगः ॥५५॥

गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनः । जातिस्मरोऽसौ पापस्य क्षयकाम उवाच ताम् ॥५६॥

ययौ जडमतिः सोऽथ युगमात्रावलोकनम् । कर्वन्मतिमतां श्रेष्ठस्तदन्ये त्वरितं ययुः ॥५७॥

विकोक्य नृपतिः सोऽथं विषमां शिबिकागतिम् । किमेतदित्यह समं गम्यतां शिबिकावहाः ॥५८॥

पुनस्तथैव शिबिकां विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद्भर्गम्यतेऽन्यथा ॥५९॥

भूपतेर्वदस्तस्य श्रुत्वेथं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातौत्यसत्वरम् ॥६०॥

राजोवाच

किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमायाससहो न त्वं पीवानसि निरिक्ष्यसे ॥६१॥

ब्राह्मण उवाच

नाहं पीवान्न चैवोढा शिबिका भवतो मया । न श्रान्तोऽस्मि न चायासो सोढव्योऽस्ति महिपते ॥६२॥

राजोवाच

प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि । श्रमश्च भारोद्वहने भवत्येव हि देहिनाम् ॥६३॥

ब्राह्मण उवाच

प्रत्यक्षं भवता भ्रूप यद्‍दुष्टं मम तद्वद् । बलोअवानबलश्चेति वाच्य पश्चाद्विशेषणम् ॥६४॥

त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु भवात्र्छुणोतु वचनं मम ॥६५॥

भूमौ पादयुगं त्वास्ते जंघे पादद्वघे स्थिते । ऊर्वोर्जघंद्वयावस्थौ तदाधारं तथोदरम् ॥६६॥

वक्षःस्थलं तथा बाहु स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोऽत्र किं कृतः ॥६७॥

शिबिकायां स्थितं चेदं वपुस्त्वपलक्षितम् । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥६८॥

अहं त्वं च तथान्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥६९॥

कर्मवश्या गुणाश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासत्र्चितं कर्म तच्चाशेषेषु जन्तुषु ॥७०॥

आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्पचयौ नास्य एकस्याखिलजन्तुषु ॥७१॥

यदा नोपचयस्तस्य न चैवापचयो नृप । तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥७२॥

भूपादजंघाकट्युरुजठरादिषु संस्थिते । शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥७३॥

तथान्यैर्जन्तुभिर्भूप शिबिकोढा न केवलम् । शैलद्रुमगृहोत्थोऽपि पृथिवी सम्भवोऽपि वा ॥७४॥

यदा पुंसः पृथग्भावः प्राकृतैः कारणैर्नृप । सोढव्यस्तु तदायासः कथं वा नृपते मया ॥७५॥

यद्‌द्रव्या शिबिका चेयं तद्‌द्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य ममत्वेनोपबृंहितः ॥७६॥

श्रीपराशर उवाच

एवमुक्त्त्वाभवन्मौनी स वहत्र्छिबिकां द्विज । सोऽपि राजावतीर्योर्व्या तत्पादौ जगृहे त्वरन् ॥७७॥

राजोवाच

भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥७८॥

यो भवान्यन्निमित्तं वा यदागमनकारनम् । तत्सर्वं कथ्यतां विद्वन्मह्यां शुश्रूषवे त्वया ॥७९॥

ब्राह्मण उवाच

श्रूयतां सोऽहमित्येतद्वक्तुं भूप न शक्यते । उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥८०॥

सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्मादर्मोद्भवौ भोक्तुं जनुर्देहादिमृच्छति ॥८१॥

सर्वस्यैव हि भूपाल जन्तो: सर्वत्र कारणम् । धर्माधर्मा यतः कस्मात्कारणं पॄच्छ्‌यते त्वया ॥८२॥

राजोवाच

धर्माधर्मो न सन्देहस्सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥८३॥

यत्त्वेतद्भवता प्रोक्तं सोऽहिमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥८४॥

योऽस्ति सोऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज ॥८५॥

ब्राह्मण उवाच

शब्दोऽहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥८६॥

जिह्ला ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप । एते नाहं यतः सर्वे वाड्‌निष्पादनहेतवः ॥८७॥

किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयम् । अतः पीवानसीत्येतद्वक्तुमित्थं न युज्यते ॥८८॥

पिण्डः पृथग्यजः पुंसः शिरः पाण्यादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥८९॥

यद्यन्तोऽ‍स्ति परः कोऽपि मत्तः पार्थिवसत्तम । तदैषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥९०॥

यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान्सोऽहमित्येताद्विफलं वचः ॥९१॥

त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥९२॥

वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठ्ता । किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप ॥९३॥

वृक्षारूढो महारजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥९४॥

शिबिका दारुसंघतो रचनास्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥९५॥

एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् । क्व यातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥९६॥

पुमान् स्त्री गौरजो वाजी कुत्र्जरो विहगस्तरूः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥९७॥

पुमान्न देव न नरो पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥९८॥

वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यच्च नृपेत्थं तन्न सत्संकल्पनायम् ॥९९॥

यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै । परिणामादिसम्भूतां तद्वस्तु नॄप तच्च किम् ॥१००॥

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः । पन्त्याः पतिः पित सुनोः किं त्वां भूप वदाम्यहम् ॥१०१॥

त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वा तवैतत्किं महीपते ॥१०२॥

समस्तावयवेभ्यस्त्वं पृथग्भूया व्यवस्थितः । कोऽहमित्यत्र निपूणो भुत्वा चिन्तय पार्थिव ॥१०३॥

एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् । पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥१०४॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे त्रयोदशोध्यायः ॥१३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP