श्रीविष्णुपुराण - द्वितीय अंश - अध्याय १२

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥१॥

वीथ्याश्रयानि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा ॥२॥

अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनेश्रेष्ठ वारिगर्भसमुद्धवाः ॥३॥

क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥४॥

क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करओ वारितस्करः ॥५॥

सम्भृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतो‍ऽमराः ॥६॥

ययस्त्रंशत्सहस्त्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥७॥

कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यरश्मौ वसति अमावास्या ततः स्मृता ॥८॥

अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चन्द्रमाः । ततो वीरुस्तु वसति प्रयत्यर्कं ततः क्रमात् ॥९॥

छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यं स विन्दति ॥१०॥

सोम पत्र्चदशे भागे कित्र्चिच्छिष्टे कलात्मके । अपराह्णे पितृगण जघन्य पर्युपासते ॥११॥

पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामॄतमयी पुण्या तामिन्दोः पितरो मुने ॥१२॥

निस्सॄतं तदमावास्यां गभस्तिभ्यः सुधामृतम् । मांस तृत्पिमवाप्याग्र्‌यां पितरः सन्ति निर्वृताः ।

सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥१३॥

एवं देवान सिते पक्षे कृष्णपक्षे तथा पितृन् । वीरुधश्चामॄतमयैः शेतैरप्परमाणुभिः ॥१४॥

वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकन् । आप्याययति शीतांशुः प्राकाशयाह्णदनेन तु ॥१५॥

वाय्वग्निद्रव्यसम्भुतो रथश्चन्द्रसुतश्च च । पिषंगैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥१६॥

सवरूथः सानुकर्षो युक्तो भुसम्भवैर्हयैः । सोपासंगपताकस्तु शुक्रस्यपि रथो महान् ॥१७॥

अष्टाश्वः कात्र्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्चैः संयुक्तो वह्निसम्भवैः ॥१८॥

अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः कात्र्चनो रथः । तस्मिंस्तिष्ठति वर्षान्ते राशौ राशौ बृहस्पतिः ॥१९॥

आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥२०॥

स्वर्भानोस्तुरगा हृष्टौ भृगंभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥२१॥

आदित्यान्निस्मृतिओ राहूः सोमं गच्छिति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥२२॥

तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारूणाः ॥२३॥

एते मया ग्रहणां वै तावाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥२४॥

ग्रहर्क्षताराधिष्णानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥२५॥

यावन्त्यश्चैव ताराअस्तास्तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥२६॥

तैलपीडा यथा चक्रं भ्रमन्तो ब्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥२७॥

अलाअतचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥२८॥

शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि श्रुणुष्व मुनिसत्तम ॥२९॥

यदह्ना कुरुते पापं तं द्वष्ट्वा निशि मुच्यते । यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ।

तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानि च ॥३०॥

उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञोऽधरश्चन विज्ञेयो धर्मो मूर्द्धानमाश्रितः ॥३१॥

हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोह । वरूणश्व्सार्यमा चैव पश्चिमे तस्य सक्थिनी ॥३२॥

शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥३३॥

पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥३४॥

इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥३५॥

वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः ॥३६॥

यदम्भु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्धता पर्वताब्ध्यादिसंयुता ॥३७॥

ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एवं सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥३८॥

ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभुतः । ततो हि शैलब्धिधरादिभेदा-ज्जानीहि विज्ञानविजृम्भितानि ॥३९॥

यदा तु शुद्धं निजरूपि सर्व कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संक्षल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तु भेदाः ॥४०॥

वस्त्वस्त्तिअ किं कुत्रचिदादिमध्यपर्यन्तहीनं सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम ॥४१॥

मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोऽणुः । जनैः स्कर्मस्तिमितात्मनिश्चयै-रालक्ष्यते ब्रुहि किमत्र वस्तु ॥४२॥

तस्मान्न विज्ञानमृतेऽस्ति कित्र्चि-त्क्वचित्कदाचिद्‌द्विज वस्तुजातम् । विज्ञानमेकं निजकर्मभेद-मशेषलोभादिनिरस्तसंगम् ॥४३॥

ज्ञानं विशुद्धं विमलं विशोक-मशेषलोभादिनिरस्तसंगम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥४४॥

सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रात्पि चोक्तं भुवनाश्रितं ते ॥४५॥

यज्ञः पशुर्वह्निरशेऋत्विक् सोमः सुराः स्वर्गमयश्च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भुरादिभोगाश्च फलानि तेषाम् ॥४६॥

यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥४७॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP