श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ६

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

ततश्च नरका विप्र भुवोऽधः सलिलस्य च । पापिनो येषु पात्यन्ते तात्र्च्छृणुष्व महामुने ॥१॥

रौरवः सुकरो रोधस्तालो विशसनस्तथा । माहाज्वालस्तत्पकुम्भो लवणोऽथ विलोहितः ॥२॥

रुधिराम्भो वैतरणिः कुमीशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥३॥

तथा पूर्यवहः पापो वह्निज्वालो ह्याधः शिराः । सन्दंशः कालसूत्रश्च तमश्चावीचिरेव च ॥४॥

श्वभोजनोऽथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमाद्यश्चान्ये नरका भृशदारुणाः ॥५॥

यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥६॥

कूटसाक्षी तथाऽसम्यक्पक्षतापेन यो वदेत । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥७॥

भ्रूणहा पुरहन्ता च गोन्घश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्‌वासनिरोधकः ॥८॥

सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥९॥

राजन्यवैश्यहा ताले तथैव गुरुतल्पगः । तत्पकुण्डे स्वसृगामी हन्ति राजभटांश्च यः ॥१०॥

साध्वीविक्रयकृद्वन्धपालः केसरिविक्रयी । तत्पलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥११॥

स्नुषां सुतां चापि गत्वा महजाले निपात्यते । अवमन्ता गुरुणां यो यश्चाक्रोष्टा नराधमः ॥१२॥

वेददुषयिता यश्च वेदविक्रयिकश्च यः । अगम्याअमी यश्च स्यात्ते यान्ति लवणं द्विज ॥१३॥

चोरो विलोहे पतति मर्यादादुषकस्तथा ॥१४॥

देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्षे वै कृमीशे च दुरिष्टकृत् ॥१५॥

पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥१६॥

करोति कर्णिनो यश्च यश्च खंगादिकृन्नरः । प्रयान्त्येते विशसने नरके भृरुदारुणे ॥१७॥

असत्प्रतिग्रुहिता तु नरके यात्यधोमुखे । अयाज्ययजकश्चैव तथा नक्षत्रसूचकः ॥१८॥

वेगी पूयवहे चैको याति मिष्टान्नभंनरः ॥१९॥

लाक्षांमांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तमेव नरकं द्विज ॥२०॥

मार्जारकुक्कुटच्छागश्ववराहविहंगमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥२१॥

रंगोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा । सूची माहिषकर्श्चैव पर्वकारी च यो द्विजः ॥२२॥

आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रिणते च ये ॥२३॥

मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥२४॥

रेतः पातादिकर्त्तारो मर्यादाभेदिनो हि ये । ये कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥२५॥

असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥२६॥

यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥२७॥

व्रतानां लोपको यश्च स्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभवपि ॥२८॥

दिवा स्पप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥२९॥

एते चान्ये च नरकाः शतशोऽथ सहस्त्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥३०॥

यथैव पापान्येतानि तथान्यानि सहस्त्रशः । भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥३१॥

वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥३२॥

अधः शिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । देवाश्वाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥३३॥

स्थावराः कृमयोऽब्याश्च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥३४॥

सहस्त्रभागप्रथ्मा द्वितीयानुक्रमास्तथा । सर्वे होते महाभाग यावन्मुक्तिसमाश्रयाः ॥३५॥

यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापक्रृद्याति नरकं प्रायश्चित्तपरांमुखः ॥३६॥

पापनामनुरुपाणि प्रायश्चितानि यद्यथा । तथा तथैव संस्मृय प्रोक्तानि परमर्षिभिः ॥३७॥

पापे गुरुणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायम्भुवादयः ॥३८॥

प्रायश्चित्तान्यशेषाणि तपः कार्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥३९॥

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चितं तु तस्यैकं हरिसंस्मरणं परम् ॥४०॥

प्रातर्निशि तथा सन्ध्यामध्याहादिषु संस्मरन् । नारायणमवाप्रोति सद्यः पापक्षयान्नरः ॥४१॥

विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसत्र्चयः । मुक्तिं प्रयाति स्वर्गात्पिस्तस्य विघ्नोऽनुर्मीयते ॥४२॥

वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥४३॥

क्क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥४४॥

तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो मुने । न याति नरकं मर्त्यः संक्षिनाखिलपातकः ॥४५॥

मनःप्रीतिकरः स्वर्गो नरकस्तद्वीपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥४६॥

वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥४७॥

तदेव प्रीतये भूत्वा पुनर्दःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥४८॥

तस्माददुः खात्मकं नासित न च कित्र्चित्सुखात्मकम् । मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥४९॥

ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानत्मकमिंद विश्वं न ज्ञानद्विद्यते परम ॥५०॥

विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥५१॥

एवमेतन्मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथैव नरका द्विज ॥५२॥

समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्रगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छिसि ॥५३॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशें षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP