संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - राहुभावाध्यायः

मानसागरी - अध्याय १ - राहुभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


जन्मकर्मे शुभे धर्मे चन्द्राद्यदि पतेत्तमः ।

जन्मकाले भूपति वृद्धकाले महाधनी ॥१॥

षष्ठे च द्वादशे राहुश्चन्द्राच्च पतितो यदि ।

स राजा राजमन्त्री च धनधान्यसमाकुलः ॥२॥

धन एकादशे स्थाने चन्द्राद्राहुः प्रजायते ।

धनमानावसंयुक्तः सुखं स्वप्ने न दृश्यते ॥४॥

पञ्चमे च यदा राहुश्चन्द्राज्जलजसंभवम् ।

निधनं चापि सिद्धं च आपदश्च पदेपदे ॥५॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP