संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
उपनयनप्रयोग:

संस्कारप्रकरणम् - उपनयनप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथापरेध्यु:कृतनित्यक्रिय:कृतमंगलस्नानमलंकृतंकुमारंमात्रुत्संगेभोजयित्वा कर्ता
देशकालौसंकीर्त्य अस्यकुमारस्योपनयनंकर्तुंतत्प्राच्यांगभूतंवापनादिकरिष्येइतिसंकल्प्यकृ
तवापनंस्त्रापितंबध्दशिखंकुमारंमंगलतिलकंकुर्यु: ॥ अत्रमौहूर्तिकंसंपूज्यतदुक्तेशुभमुहूर्तेआ
चार्योवेध्यांप्राड्मुखउपविष्टस्तं (मंगलाष्टकपध्यपाठपुर:सरं) स्वसमीपमानीयतन्मुखंसम्य
गीक्षेत ॥ कृतनमस्कारंचतंस्वांकेकुर्वीत ॥ अथाचारत:येयज्ञेनेतिसूक्तेनबृहस्पतेप्रथममि
त्यनेनदस्तुगृहावैइतिमंत्रैर्बाह्मणाउभयो:शिरस्यक्षतान्क्षिपेयु: ॥ ततस्तंस्वदक्षिणतउपवेश्य
स्थंडिलोपलेपनादिसमुभ्दवनामाग्निप्रतिष्ठांतंकृत्वा ॥ समिद्वयमादायक्रियमाणेउपनयन
होमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नावित्याध्याघारावाज्येनेत्यंत
मुक्त्वात्रप्रधानं ॥ त्रिरग्निंपवमानंप्रजापतिंचाज्येन शेषेनस्विष्टकृतमित्याध्याज्यसंस्कारां
तंकृत्वा कौपीनार्थंत्रिवृतंकार्पाससूत्रंकटावाबध्यकौपीनंपरिधाप्य ॥ युवंवस्त्राणीत्यस्यौच
थ्यौदीर्थतमामित्रावरुणौत्रिष्टुप् ॥ वासोधारणेविनियोग: ॥ ॐ युवंवस्त्राणिपीवसावसाथे
युवोरच्छिद्रामंतवोहसर्गा: ॥ अवातिरतमनृतानिविश्वऽऋतेनमित्रावरुणासचेथे ॥ इतिमंत्रे
णशुक्लंवास:परिधाप्यान्येनकाषायवाससातेनैवमंत्रेणतथैवप्रावारयेत् ॥ मित्रस्यचक्षुरित्य
स्यवामदेवोऽजिनंत्रिष्टुप् ॥ अजिनधारणेविनियोग: ॥ ॐ मित्रस्यचक्षुर्धरुणंबलीयस्तेजो
यशस्वीस्थविरंसमिध्दं ॥ अनाहनस्यंवसनंजरिष्णुपरीदंवाज्यजिनंदशस्व ॥ इत्यजिनंधार
यित्वा ततोगायत्र्यादशकृत्वोमंत्रिताभ्दिरुपवीतंप्रोक्ष्यधारयेत् ॥ यज्ञोपवीतमितिमंत्रस्यपर
ब्रह्मपरमात्मात्रिष्टुप् ॥ श्रौतस्मार्तकर्मानुष्ठानसिध्यर्थंयज्ञोपवीतधारणेविनियोग: ॥
ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् ॥ आयुष्यमग्र्यंप्रतिमुंचशुभ्रंयज्ञोपवीतंब
लमस्तुतेज: ॥ इतिमंत्रंवाचयित्वादक्षिणबाहुमुध्दार्यउपवीतंधारयित्वा कुमारमात्मनोग्नेश्च
मध्येनयज्ञपात्रोत्तरभागंगमयित्वा ॥ तत्रविधिवदाचमय्य पुनस्तीर्थेनतथैवानीयस्वदक्षिणत
उपवेश्यबर्हिरास्तरणाध्याघारहोमांतंकृत्वा ॥ अग्नआयूंषीतितिसृणांशतंवैखानसाऋपय: ॥
अग्नि:पावमानोदेवता ॥ गायत्रीछंद: ॥ उपनयनप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्न आयूंषिवस० स्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्निऋषि:० स्वाहा ॥ अग्नयेपवमानायेदं० ॥ ॐ अग्नेपव० स्वाहा ॥ प्रजापतयइदं० अथाचार्यउत्तरतोग्ने:प्राड्मु
खस्तिष्ठेत् ॥ कुमारोप्यग्न्याचार्ययोर्मध्येनगत्वाचार्याभिमुखस्तिष्ठेत् ॥ अथाचार्य:कुमार
स्यशुचित्वासिध्दयेसवितृदेवतातृप्तयेचांजलिक्षारणंकरिष्ये ॥ शुध्दोदकेनशिष्यांजलिमापू
र्यस्वस्यांजलिमन्येनपूरयित्वा ॥ तत्सवितुरित्यस्यशावाश्व:सवितानुष्टुप् ॥ अवक्षारेविनि
योग: ॥ ॐ तत्सवितुर्वृणीमहेवयंदेवस्यभोजनं ॥ श्रेष्ठंसर्वधातमंतरंभगस्यधीमहि ॥
अनेनस्वांजल्युदकंशिष्यांजलाववक्षार्यतज्जलंकुमारांजलिनैवावक्षारयेत् ॥ तत:शिष्यत्वसि
ध्यर्थंबटोर्हस्तंसांगुष्ठंगृह्णीयात् ॥ तत्रमंत्र: ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपू
ष्णोहस्ताभ्यांहस्तंगृह्णामिअमुकशर्मन् ॥ पुनरपिपूर्ववत्पूरयित्वावक्षार्य ॐ अग्निराचार्य
स्तव अमुकशर्मन् इतितृतीये ॥ अथाचार्योब्रह्मचारिणासहनिष्क्रम्य ॐ देवसवितरेषते
ब्रह्मचारीतंगोपायसमामृतेत्युक्त्वा ॥ संरक्षणार्थंव्रतपतयेआदित्यायबटुंददामीतिमनसास्म
रन् ब्रह्मचारिणमादित्यमीक्षयेत् ॥ ततोन्योन्याभिमुखौतिष्ठेतां ॥
अथाचार्य: कस्यब्रह्मचार्यसिप्राणस्यब्रह्मचार्यसिकस्त्वाकमुपनयनतेकायत्वापरिददामि
इतिमंत्रंजपन् कुमारंप्रजापतयेमनसासमर्प्य ॥ युवासुवाइत्यस्यकौशिकोविश्वामित्रोयूपस्त्रि
ष्टुप् ॥ पूर्वार्धर्चस्यप्रदक्षिणावर्तनेउत्तरार्धर्चस्यपाणिभ्यांबटुहृदयालंभनेविनियोग: ॥
ॐ युवासुवासा:परिवीतआगात्सउश्रेयान्भवतिजायमान: ॥ इतिबटुंप्रदक्षिणमावर्तनेनप्राड्मु
खमवस्थाप्य तदंसयोरुपरिस्वपाणीगमयित्वा ॥ ॐ तंधीरास:कवयउन्नयंतिस्वाध्यो३मन
सादेवयंत: ॥ इतिपाणिभ्यांबटुहृदयंस्पृशेत् ॥ तत:आत्मानमग्निंचांतराबटुंनीत्वाप्रत्यग
ग्ने:स्वयमुपविश्यस्वस्यदक्षिणत:प्राड्मुखंतमुपवेशयेत् ॥ ततोबटुरग्ने:परिसमूहनपर्युक्षणे
कृत्वा ॥ अग्नयेसमिधमित्यस्यहिरण्यगर्भोऽग्निर्बृहती ॥ समिदाधानेविनियोग: ॥
ॐ अग्नयेसमिधमाहार्पंबृहतेजातवेदसे ॥ तयात्वमग्नेवर्धस्वसमिधाब्रह्मणावयंस्वाहा ॥
अग्नयइदंनमम ॥ दक्षिणंपाणिंप्रक्षाल्याग्नौप्रताप्य ॥ ॐ तेजसामासमनज्मिइतिमुखम
वाड्निमृज्यपाणिंप्रक्षाल्यैवंपुनर्द्वि: ॥ ततस्तिष्ठन् प्रणतिमुद्रांकृत्वा ॥ मयिमेधामितिष
ण्णांहिरण्यगर्भऋषि: ॥ पूर्वेषांत्रयाणामग्नींद्रसूर्यादेवता: ॥ उत्तरत्रयाणमग्निर्देवता ॥
गायत्रीछंद: ॥ अग्न्युपस्थानेविनियोग: ॥ ॐ मयिमेधामंयिप्रजांमय्यग्निस्तेजोदधातु ॥
मयिमेधामंमयिप्रजांमयींद्रइंद्रियंदधातु ॥ मयिमेधांमयिप्रजांमयिसूर्योभ्राजोदधातु ॥ यत्तेअ
ग्नेतेजस्तेनाहंतेजस्वीभूयासं ॥ यत्तेअग्नेवर्चस्तेनाहंवर्चस्वीभूयासं ॥ यत्तेअग्नेहरस्तेनाहंह
रस्वीभूयासं ॥ इतिषण्मंत्रैरग्निमुपस्थाय ॥ मानस्तोकइतिकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ इत्यनेनभस्मादायथाचारं त्र्यायुषं
जमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥
यद्देवानांत्र्यायुषमितिदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायु
षमितिशिरसिधृत्वापुन:परिसमूहनपर्युक्षणेकृतांजलिस्तिष्ठन् ॥ ॐ चमेस्वरश्चमेयज्ञोपच
तेनमश्च ॥ यत्तेन्य़ूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ ॐ स्वस्ति ॥
श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलम् ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ इत्य
ग्निमुपस्थाय ॥ अग्नेरुत्तरतोगत्वाप्रत्यड्मुखोभूत्वादक्षिणंजानुभूतलेनिधायपाणिभ्यांयथा
सव्यदक्षिणंश्रोत्रेसंस्पृश्यव्यस्तपाणिराचार्यस्य दक्षिणपादंस्वदक्षिणहस्तेन सव्यंचसव्यह
स्तेनजानुप्रभृतिपादपर्यंतंस्पृष्ट्वाऽमुकगोत्रोमुकशर्माहंभोअभिवादयेइत्यभिवादयेत् ॥
आचार्येण आयुष्मान् भवसौम्यदेवदत्ता३इतिप्रयुक्ताशीर्वाद: सावित्र्युपदेशंवांछन् अधीहि
भो:सावित्रींभोअनुब्रू ३ हि इत्याचार्यमुक्त्वा स्ववामपाणिमुत्तानीकृत्यदक्षिणपाणिंन्यड्मुखी
कृत्यसंधायपाणिपृष्ठमंगुलीश्चांगुष्ठौचदृढीकृत्यकृतंब्रह्मांजलिंदक्षिणांकेनिधायायाचार्याति
कमासीत ॥ अथाचार्यस्तदंजलिंतत्परिधानीयवाससाच्छाध्यस्वपाणिभ्यांतदंजलिंपरिगृह्य ॥ प्रणवस्यपरब्रह्मऋषि: ॥ परमात्मादेवता दैवीगायत्रीछंद: ॥ व्याहृतीनांपरमेष्ठीप्रजाप
ति:र्बृहती ॥ गायत्र्याविश्वामित्र:सवितागायत्री ॥ उपनयनोपदेशेविनियोग: ॥ प्रणवव्याहृ
तिपूर्विकांगायत्रींपच्छोर्धर्चश:सर्वांअशक्तौयथाशक्तिवात्रिवारंस्वयमुक्त्वावाचयेत् ॥  तत:
ममव्रतइत्यस्यप्रजापतिर्बृहस्पतिस्त्रिष्टुप् ॥ बटोर्हृदयेऊर्ध्वांगुलिपाणिनिधानेविनियोग: ॥
ॐ ममव्रतेहृदयंतेदधामिममचित्तमनुचित्तंतेअस्तु ॥ ममवाचमेकव्रतोजुषस्वबृहस्पतिष्ट्वा
नियुनक्तुमह्यं ॥ इतिस्वपाणिमूर्ध्वांगुलिंबटुहृदयेनिधाय ॥ तस्यरक्षार्थंशुध्यर्थंचमेखला
माबध्नीयात् ॥ इयंदुरुक्तादितिद्वयोर्वामदेवोमेखलास्त्रिष्टुप् ॥ मेखलाबंधनेविनियोग: ॥
ॐ इयंदुरुक्तात्परिबाधमानाशर्मवरुथंपुनतीनआगात् ॥ प्राणापानाभ्यांबलमाभरंतीप्रियादे
वानांसुभगामेखलेयं ॥ ऋतस्यगोप्त्नीतपस:परस्पीघ्नतीरक्ष:सहमानाअराती: ॥ सान:समं
तमनुपरीहिभद्रयाभर्तारस्तेमेखलेमारिषाम ॥ इतिमंत्रंवाचयित्वामेखलांत्रिरावर्त्यनाभिप्रदेशे
ग्रंथित्रयंकुर्यात् ॥ तदाबटु:सरहस्यांगसहितवेदत्रयेणावृतोहमितिमन्येत ॥ ततआचार्य: ॥
स्वस्तिनइत्यस्यस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् ॥ दंडदानेविनियोग: ॥ ॐ स्वस्तिनोमि
मीतामश्विनाभग:स्वस्तिदेव्यदितिरनर्वण: ॥ स्वस्तिपूषाअसुरोदधातुन:स्वस्तिध्यावापृथि
वीसुचेतुना ॥ इतिमंत्रेणदंडंदध्यात् ॥ ततोबटोस्तन्द्रहणेमंत्र: ॥ अदांतंदमयित्वामांमार्गेसं
स्थापयन्स्त्वयं ॥ दंड:करेस्थितोयस्मात्तस्माद्रक्षयतोभयं ॥ इतिवाचयेत् ॥ तत:कुमार
स्याचारमादिशेत् ॥ ब्रह्मचर्यासि ॥ आपोशान ॥ आचमनंकुरु ॥ मूत्रपुरीषादौशुध्द्यर्थं
मित्यर्थ: ॥ कर्मकुरु ॥ संध्योपासनादीत्यर्थ: ॥ दिवामास्वाप्सी: ॥ आचार्याधीनोवेदमधी
ष्व ॥ सायंप्रातर्भिक्षेथा: ॥ सायंप्रात:समिधमाधेहि ॥ द्वादशवर्षाणिवेदग्रहणांतंवाब्रह्म
चर्यंचर ॥ अप्रत्याख्यायिनमग्रेभिक्षेथा: ॥ अप्रत्याख्यायिनींवा ॥ तत:स्विष्टकृदादिहोम
शेषंसमाप्याग्निंमेधाजननांतरक्षेत् ॥ तत्रैवसायंप्रातरग्निकार्यकुर्यात् ॥ ततोनुप्रवचनीयहो
मब्राह्मणभोजनपर्याप्तांतंडुलरुपांभिक्षांयाचेत् ॥ तत्रक्रम: ॥ भिक्षापात्रमादायादौमातरंभव
तीभिक्षांददात्वितिभिक्षांभवतीदात्वितिवा ॥ पितरंभवान् भिक्षांददात्विति भिक्षांभवान्
ददात्वितिवा ॥ एवंमातु:स्वसारंस्वभगिनीमन्यानपिबांधवानप्रत्याख्यायिनोप्रत्याख्यायिनी
श्चयाचित्वाभैक्षमाचार्यायनिवेध्यमध्याह्नसंध्यांकुर्यान्नवा ॥ ब्रह्मयज्ञस्तुद्वितीयादिनमा
रभ्यगायत्र्याकार्य: ॥ अस्मिन्कर्मणिशतंब्राह्मणाभोज्या: ॥ इत्युपनयनप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP