संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:)

संस्कारप्रकरणम् - ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:)

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताकृतनित्यक्रियोद्विराचम्यपवित्रपाणि:प्राणानायम्यदेवगुरुब्राह्मणाभिवादनपूर्वं
देशकालौस्मृत्वा श्रीकाम:वृष्टयायु:पुष्ठयादिकाम: ग्रहपीडायामुत्पातेरोगेवातच्छांतिकामो
वायुतहोमाख्यनवग्रहयज्ञेनाहंयक्ष्ये ॥
केवलेतुग्रहयज्ञंकरिष्ये इतिसंकल्प्य गणपतिपूजनस्वस्तिवाचनमातृकापूजननांदीश्राध्दानि
कृत्वाआचार्यादीन्वृणुयात् ॥ (मंडपमध्येऐशान्यांवाहस्तमात्रंकुंडंनिर्मायतदैशान्यांग्रहवेदीह
स्तविस्तृतावितस्त्युच्चावप्रत्रयुताचतुरस्त्राकार्या ॥
अथाचार्योमुकहोमेग्निप्रतिष्ठाँकर्तुमुपलेना दिकुंडसंस्कारंमेखलायोनिदेवतास्थापनंचकरिष्य
इतिसंकल्प्यकुंडंसंस्कृत्यकुशोदकेनप्रोक्ष्योर्ध्वमेखलायांश्वेतवर्णालंकृतायां इदंविष्णुरितिवि
ष्णुं । रक्तवर्णमध्यमेखलायांब्रह्मजज्ञानमितिब्रह्माणं । कृष्णवर्णाधोमेखलायांकद्रुद्राये
तिरुद्रं ॥
यौन्यांगौरीर्मिमायेतिगौरींचसंपूज्याग्निंप्रतिष्ठाप्यग्रहवेध्यांसर्वतोभद्रंकृत्वातत्रब्रह्मादिमंडल
देवताआवाह्यसंपूज्य तत्र) ग्रहमंडलंविलिख्यग्रहान्स्थापयेत् ॥ यथा ॥
ग्रहवेध्यांवस्त्रेऽष्टदलंपद्मंगंधानिकृत्वा ॥ प्रणवस्यपरब्रह्मऋषि:परमात्मादेवतादैवीगायत्री
छंद: व्याहृतीनांक्रमेणजमदग्निभरद्वाजभृगवऋषय: अग्निवायुसूर्यादेवता: दैवीगायत्रीदैवी
उष्णिग्दैवीबृहत्यश्चंदांसि सूर्याध्यावाहनेविनियोग: ॥
ग्रहपीठस्यमध्येवर्तुलेद्वादशांगुलेप्राद्मुखंसूर्यंरक्तपुष्पाक्षतै: ॥ आकृष्णेनहिरण्यस्तूप:सवि
तात्रिष्टुप् सूर्यावाहनेवि० ॥
ॐ आकृष्णेन० ॥ ॐ भूर्भव:स्व:कलिंगदेशोद्भवकाश्यपसगोत्रसूर्येहागच्छेहतिष्ठतिस्थाप
येत् २ ॥
तदोदक्षिणेत्रिकोणेत्र्यंगुलेमंडलेदक्षिणाभिमुखंभौमरंरक्तपुष्पाक्षतै: ॥ अग्निर्मूर्धाविरुपोंगार
कोगायत्री अंगारकावाहनेविनि० ॥
ॐ अग्निर्मूर्धादिव:ककुत्० ॥ ॐ भूर्भव:स्व:अवंतिदेशोद्भवभारद्वाजसगोत्रभौमेहागच्छेह
तिष्ठेतिस्थापयेत् ॥३॥
ततऐशान्यांबाणाकारेचतुरंगुलेमंडलेउदड्मुखंबुधंपीतपुष्पाक्षतै: ॥ उद्बुध्यध्वंबुधस्त्रिष्टुप् बुधावाहनेविनियोग: ॥ ॐ उब्दुध्यध्वंसमनस:सखाय:० ॥ ॐ भूर्भव:स्व:मगधदेशोद्भवा
त्रेयसगोत्रबुधेहागच्छेहतिष्ठ० ॥४॥
ततउत्तरेदीर्घचतुरस्त्रेद्वयंगुलेमंडलेउदमुखंबृहस्पतिंपीतपुष्पाक्षतै: ॥ बृहस्पतेगृत्समदोबृह
स्पतिस्त्रिष्टुप् बृहसप्त्यावाहनेविनि० ॥ ॐ बृहस्पतेअतियदर्योअर्हाद्‍० ॥ ॐ भूर्भव:स्व:
सिंधुदेशोद्भवांगिरसगोत्रबृहस्पतेइहागच्छेहतिष्ठेति० ॥५॥
तत:पूर्वेपंचकोणेनवांगुलेमंडलेप्राड्मुखंशुक्रंशुक्लपुष्पाक्षतै: ॥ शुक्र:पराशर:शुक्रोद्विपदाविरा
ट्‍ शुक्रावाहनेविनियोग: ॥ ॐ शुक्र:शुशुक्काँउषोन० ॥ ॐ भूर्भव:स्व:भोजकटदेशोद्भवभा
र्गवसगोत्रशुक्रेहागच्छेहतिष्ठेतिस्थापयेत् ६॥
तत:पश्चिमेधनुराकारेद्व्यंगुलेमंडलेप्रत्यमुखंशनिंकृष्णपुष्पाक्षतै: ॥ शमग्निरिरिंबिठि:शनि
रुष्णिक् शन्यावाहनेविनि० ॥ ॐ शमग्निरग्निभि:० ॥ ॐ भूर्भव:स्व:सौराष्ट्रदेशोद्भव
काश्यपसगोत्रशनैश्चरेहागच्छेहतिष्ठेति० ॥७॥
ततोनैऋत्येशूर्पाकारेद्वादशांगुलेमंडलेदक्षिणाभिमुखंराहुंकृष्णपुष्पाक्षतै: ॥ कयानोवामदेवो
राहुर्गायत्री राह्वावाहनेविनि० ॥ ॐ कयानश्चित्राआभुव० ॥ ॐ भूर्भव:स्व:राठिनापुरोद्भ
वपैठीनसगोत्रराहोइहागच्छेहतिष्ठेति० ॥८॥
ततोवायव्येध्वजाकारेषडंगुलेमंडलेदक्षिणाभिमुखंकेतुंधूम्रपुष्पाक्षतै: ॥ केतुंकृण्वन्मधुच्छंदा:
केतुर्गायत्री केत्वावाहनेविनि० ॥ ॐ केतुंकृण्वत्रकेतवे० ॥ ॐ भूर्भव:स्व:अंतर्वेदिसमुद्भव
जैमिनिसगोत्रकेतोइहागच्छेहतिष्ठेति० ॥९॥
यथोक्तकुसुमतंडुलाभावेयथालाभमुपपन्नै: कुसुमतंडुलै:स्थापयेत् ॥ अथादिदेवता: ॥
त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् रुद्रावाहनेवि० ॥ ॐ त्र्यंबकंयजामहेसु० ॥ ॐ भूर्भव:स्व:सूर्य
दक्षिणपार्श्वेईश्वरेहागच्छेत्यावाह्येहतिष्ठेति ॥१॥
गौरीर्मिमायदीर्घतमाउमाजगती उमावाहनेविनियोग: ॥ ॐ गौरीर्मिमायसलिला० ॥
ॐ भूर्भव:स्व:उमेइहागच्छेत्यावाह्येहतिष्ठेति सोमदक्षिणपार्श्वेउमांस्थापयेत् ॥२॥
यदक्रंदोदीर्घतमास्कंदस्त्रिष्टुप् स्कंदावाहने विनियोग: ॥ ॐ यदक्रंद:प्रथमं० ॥ ॐ भूर्भव:स्व:स्कंदेहागच्छेहतिष्ठति भौमदक्षिणपार्श्वेस्कंदं० ॥३॥
विष्णोर्नुकंदीर्घतमानारायणस्त्रिष्टुप् नारायणावाहनेविनियोग: ॥ ॐ विष्णोर्नुकंवीर्याणि० ॥ ॐ भूर्भव:स्व:नारायणेहागच्छेत्यावाह्येहतिष्ठेति बुधदक्षिणपार्श्वेनारायणम्० ॥४॥
ब्रह्मजज्ञानंवामदेवोब्रह्मात्रिष्टुप् ब्रह्मावाहनेविनियोग: ॥ ॐ ब्रह्मजज्ञानंप्रथमं० ॥
ॐ भूर्भव:स्व:ब्रह्मन्निहागच्छेत्यावाह्येहतिष्ठेति बृहस्पतिदक्षिणापार्श्वेब्रह्माणं० ॥५॥
इंद्रंवोमधुच्छंदाइंद्रोगायत्री इंद्रावाहनेविनियोग: ॥ ॐ इंद्रंवोविश्वतस्परि० ॥ ॐ भूर्भव:स्व:इंद्रोहागच्छेहतिष्ठेतिशुक्रदक्षिणपार्श्वेइंद्रं० ॥६॥
यमायसोमंयमोयमोनुष्टुप् यमावाहनेविनियोग: ॥ ॐ यमायसोमंसुनुत० ॥ ॐ भूर्भव:स्व:यमेहागच्छेतिष्ठेति शनैश्चरदक्षिणपार्श्वेयमं० ॥७॥
मोषुण:कण्व:कालोगायत्री कालावाहनेविनियोग: ॥ ॐ मोषुण:परापरा० ॥ ॐ भूर्भव:स्व:
कालेहागच्छेहतिष्ठेति राहुदक्षिणपार्श्वेकालं० ॥८॥
उषोवाजंप्रस्कण्वश्चित्रगुत्पोबृहती चित्रगुप्तावाहनेविनियोग: ॥ ॐ उषोवाजंहिवंस्वय० ॥
ॐ भूर्भव:स्व:चित्रगुप्तेहागच्छेहतिष्ठेति केतुदक्षिणपार्श्वेचित्रगुप्तं० ॥९॥
तत:शुक्लपुष्पाक्षतै:सर्वा:प्रत्यधिदेवता:स्थापयेत् ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री अग्न्यावाहनेवि० ॥ ॐ अग्निंदूतंवृणीमहे० ॥ ॐ भूर्भव:स्व:अग्नेइहागच्छेहतिष्ठेतिसूर्य
वामपार्श्वेऽग्निं० ॥१॥
अप्सुमेमेधातिथिरापोनुष्टुप् अबावा० ॥ ॐ अप्सुमेसोमो० ॥ ॐ भूर्भव:स्व:आपइहाग
च्छतेहतिष्ठतेतिसोमवामपार्श्वेअप:० ॥२॥
स्योनापृथिविमेधातिथिर्भूमिर्गायत्री भूम्यावाहने० ॥ ॐ स्योनापृथिवि० ॥ ॐ भूर्भव:स्व:
भूमेइहागच्छेहतिष्ठेतिभौमपार्श्वेभूमिं० ॥३॥
इदंविष्णुर्मेधातिथिर्विष्णुर्गायत्री विष्ण्वावाहने० ॥ ॐ इदंविष्णुर्वि० ॥ ॐ भूर्भु० विष्णोइहागच्छेहतिष्ठेतिबुधवामपार्श्वेविष्णुं ॥४॥
इंद्रश्रेष्ठानिगृत्समदइंद्रस्त्रिष्टुप् इंद्रावाहने० ॥ ॐ इंद्रश्रेष्ठानि० ॥ ॐ भूर्भु० इंद्रेहागच्छेह
तिष्ठेतिबृहस्पतिवामपार्श्वेइंद्रं० ॥५॥
इंद्राणींवृषाकपिरिंद्राणिपंक्ति: इंद्राण्यावा० ॥ ॐ इंद्राणीमासुनारिषु० ॥ ॐ भूर्भु० इंद्राणी
हागच्छेहतिष्ठेतिशुक्रवामपार्श्वेइंद्रानीं० ॥६॥
प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् प्रजापत्यावाहने० ॥ ॐ प्रजापतेनत्व० ॥ ॐ भूर्भव:स्व:प्रजापतेइहागच्छेहतिष्ठेतिशनिवामपार्श्वेप्रजापतिं० ॥७॥
आयंगौ:पृश्नि० ॥ ॐ भूर्भव:स्व:सर्पाइहागच्छतेहतिष्ठध्वमितिराहुवामपार्श्वेसर्पान्० ॥८॥
ब्रह्मजज्ञानंवामदेवोब्रह्मात्रिष्टुप् ब्रह्मावाहनेवि० ॥ ॐ ब्रह्मजज्ञानं० ॥ ॐ भूर्भुव:स्व:ब्र
ह्मन्निहागच्छेहतिष्ठेतिकेतुवामपार्श्वेब्रह्माणं० ॥९॥
तत:शुक्लपुष्पाक्षतैर्गणपत्यादिपंचदेवता:स्थापयेत् ॥ गणानांत्वागृत्समदोगणपतिर्जगती
गणपत्यवाहने० ॥ ॐ गणानांत्वागणपतिं० ॥ ॐ भूर्भुव:स्व: ॥ गणपतेइहागच्छेहतिष्ठे
तिशनेरुत्तरतोदुर्गा० ॥२॥
तववायोव्यश्वोवायुर्गायत्री आकाशावाहनेवि० ॥ ॐ आदित्प्रत्नस्यरेतसो० ॥ ॐ भूर्भव:स्व:आकाशेहागच्छेहतिष्ठेतिराहोर्दक्षिणेआकाशं० ॥४॥
एषौषाअपूर्व्या० ॥ ॐ भूर्भव:स्व:अश्विनाविहागच्छतमिहतिष्ठतमितिकेतोर्दक्षिणोश्विनौ० ॥५॥
यद्वाविनायकादीन्पंचोत्तरत:स्थापयेत् ॥ ततोग्रहपीठगतावक्ष्यमाणदेवता:स्थापयेत् ॥ उत्तरेक्षेत्राधिपतिंवास्तोष्पतिंचावाहयेदित्येके ॥ क्षेत्रस्यपतिनावामदेव:क्षेत्रपालोनुष्टुप् क्षेत्र
पालावाहनेवि० ॥ ॐ क्षेत्रस्यपतिना० ॥ ॐ भूर्भव:स्व:क्षेत्रपालेहागच्छेहतिष्ठेति क्षेत्रपालं० ॥६॥
वास्तोष्पतेवसिष्ठोवास्तोष्पतिस्त्रिष्टुप् वास्तोष्पत्यावाहने० ॥ ॐ वास्तोष्पते० ॥
ॐ भूर्भव:स्व:वास्तोष्पतेइहागच्छेतिष्ठेतितदुत्तरेवास्तोष्पतिं० ॥७॥
तत:प्रागादिलदलाग्रेषुइंद्रादिलोकपालान्पूर्वाभिमुखानावाहयेत् ॥ तत्रमंत्राश्च ॥ इंद्रंविश्वाजे
तेंद्रोऽनुष्टुप् ॥ पूर्वेइंद्रावाहने० ॥ ॐ इंद्रंविश्वाअवीवृधन्० ॥ ॐ भूर्भव:स्व:इंद्रेहागच्छेह
तिष्ठेतिपूर्ववत् ॥१॥
एवत्तरत्रापि ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्रीअग्न्यावाहनेवि० ॥ ॐ अग्निंदूतंवृणीमहे० ॥२॥
यमायसोमंयमोयमोनुष्टुप् यमावाहने० ॥ ॐ यमायसोमं० ॥३॥
मोषुण:कण्वोनिऋतिर्गायत्री निऋत्यावाहने० ॥ ॐ मोषुण:परापरा० ॥४॥
तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप् वरुणावाह० ॥ ॐ तत्त्वायामिब्रह्मणा० ॥५॥
तववायोव्यश्वोवायुर्गायत्री वाय्वावाह० ॥ ॐ तत्रवायवृतस्पते० ॥६॥
सोमोधेनुंगोतम:सोमस्त्रिष्टुप् सोमावाहने० ॥ ॐ सोमोधेनुं० ॥७॥
तमीशानंतोगोतमईशानोजगतीईशानावाहने० ॥ ॐ तमीशानंजगत: ॥८॥
एवमीशानांतादेवताअवाह्य ॥ (ततईशानीपूर्वयोर्मध्येसहस्त्रशीर्षेत्यनंतं १ नैऋत्यपश्चिम
योर्मध्येब्रह्मजज्ञानमितिब्रह्माणं २ ततउत्तरेक्षेत्रस्यपतिनेतिक्षेत्रपालं ३ वास्तोष्पतइतिवा
स्तोष्पतिं ४ चावाह्य) तदस्तुमित्रावरुणा० गृहावैप्रतिष्ठा० इतिप्रतिष्ठाप्योक्ततत्तन्मंत्रैरा
दित्यायनमइत्येवमादिभिर्नाममंत्रैर्वाषोडशोपचारै:संपूज्य (फलपुष्पमालाशोभितंवितानंबृह
स्पतिदैवत्यंसूर्यादिभ्यइदंनममेत्युत्सृज्यग्रहवेध्युपरिबध्नीयात् ) ॥
ग्रहवेदीशानभागेमहीध्यौ:पृथिवीचनइत्यादिभिर्विधिनाकलशस्थापनंकृत्वातदुपरितत्त्वायमी
तिमंत्रेणवरुणंसंपूज्यतत्रकलशेसमुद्रनध्याध्यावाहनंकुर्यात् ॥ सर्वेसमुद्रा:सरितस्तीर्थानिजल
दानदा: ॥ आयांतुयजमानस्यदुरितक्षयकारका: ॥ तत:कलशाभिमंत्रणं कलशस्यमुखे
विष्णुरित्यादि० ॥ तत:कलशप्रार्थना ॥ देवदानवसंवादेमथ्यमानेमहोदधौ ॥ उत्पन्नोसितदाकुंभविधृतोविष्णुनास्वयं ॥ त्वत्तोयेसर्वतीर्थानिदेवा:सर्वेत्वयिस्थिता: ॥
त्वयितिष्ठंतिसर्वोपियत:कामफलप्रदा: ॥ त्वत्प्रसादादिमंयज्ञंकर्तुमीहेजलोद्भव ॥ सान्निध्यंकुरुदेवेशप्रसन्नोभवसर्वदा ॥ ततआचार्योन्वादध्यात् ॥ तत्रप्रधानकीर्तनेविशेष: ॥ सूर्यंसोममंगारकंबुधंबृहस्पतिंशुक्रंशनिंराहुंकेतुंच एता:प्रधानदेवता: अष्टोत्तरशतमष्टाविं
शतिवासंख्याकाभि:अर्कादिजातीयसमिदाहुतिभिस्तावतीभिश्चर्वाहुतिभिराज्याहुतिभिश्च ॥
ईश्वरंउमांस्कंदंनारायणंब्रह्माणंइंद्रंयमंकालंचित्रगुप्तं अग्निंअप:भूमिंविष्णुंइंद्रंइंद्राणींप्रजाप
तिंसर्पान् ब्रह्माणं एतादेवता:अष्टाविंशतिसंख्याकाभिरष्टाभिर्वातदाहुतिभि: ॥ विनायकं
दुर्वांवायुमाकाशंअश्विनौक्षेत्रपालंवास्तोष्पतिं इंद्रमग्निंयमंनिऋतिंवरुणंवायुंसोममीशानं
एतादेवता:अष्टाचतुर्वासंख्याकाभि:समिदाहुतिभिश्चर्वाहुतिभिराज्याहुतिभिश्च (सूर्यादिनव
ग्रहान् दशसंख्याकतिलाहुतिभि: ॥ अग्निंवायुंसूर्यंप्रजापतिंचप्रत्येकंपंचविंशतिशतमिताभि
स्तिलाहुतिभिर्यक्ष्ये ॥ कमलाकरमतेप्रजापतिं समस्तव्याहृतिभिरयुतसंख्ययाघृताक्ततिल
द्रव्येण यक्ष्येइति) शेषेणस्विष्टकृतमित्यादि ॥ आज्यसंस्कारकालेसूर्यायत्वाजुष्टंनिर्वपा
मीतिचतुरोमुष्टीन्निरुप्यैवंसोमायमंगलायत्वेत्यादिप्रकारेणग्रहेभ्यश्चतुरश्चतुरोमुष्टीन्निरुप्य इतरासांदेवतानांकृतेदेवेभ्योजुष्टंनिर्वपामीतिचतुरोमुष्टिन्निर्वपेत् ॥
गृहसिध्दान्नेनवाहोम: ॥ आज्येनसहगृहसिध्दान्नस्यचपर्यग्निकरणम् ॥ दर्वीस्त्रुवसंमार्गां
तेगृहसिध्दान्नंस्थाल्यामादायअग्नावधिश्रित्याभिधारणादिबर्हिष्यासादनांतंकुर्यात् ॥
अर्कादितत्तद्न्द्रहोक्तयज्ञियतरुजातीया:समिधश्चतत्रैवासाध्याग्र्यर्चनाध्याज्यभागवराहुत्यं
तेयजमानोन्वाधानानुसारेण एतत्संख्याहुतिपर्याप्तंअर्कादिजातीयसमिच्चर्वाज्यात्मकंहवि
स्त्रयंसूर्यायसोमायेत्यादिनममेत्येवंत्यागपूर्वकंतदंगदेवताभ्योपित्यक्त्वा एवंत्यागेकृतेसर्त्वि
गाचार्योऽर्कादिसमिधोदधिमध्वाक्ताश्चर्वाहुतीराज्याहुतीश्चसंकल्पानुसारिसंख्याकाजुहुयात् ॥ (ततसिलैर्दशदशाहुतिभिर्ग्रहहोमस्तथाव्याहृतिभिरयुतसंख्ययाहोमश्चकार्य: ॥)
तत:स्विष्टकृदादिप्रायश्चित्तहोमांतंकृत्वा दिक्पालादिभ्य:सदीपमाषभक्तबलिसंकल्पंयजमा
नद्वाराकारयेत् ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP