सौत्रामणी - अनुवाकः १

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


समिद्धा इन्द्र उषसामनीके पुरोरुचा पूर्वकृद्वावृधानः ।
त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥
नराशंसः प्रति शूरो मिमानस्तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर्वपावान्मधुना समञ्जन् हिरण्यैश्चन्द्री यजति प्रचेताः ॥
ईडितो देवैर्हरिवां अभिष्टिराजुह्वानो हविषा शर्धमानः ।
पुरंदरो गोत्रभृद्वज्रबाहुरायातु यज्ञं उप नो जुषाणः ॥
जुषाणो बर्हिर् हरिवान् ना इन्द्रः प्राचीनं सीदात् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानं स्योनं आदित्यैरक्तं वसुभिः सजोषाः ॥
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्ति जनयः सुपत्नीः ।
द्वारो देवीरभितो विश्रयन्तां सुवीरा वीरं प्रथमाना महोभिः ॥
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरं इन्द्रम् ।
पेशस्वती तन्तुना संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
दैव्या मिमाना मनसा पुरुत्रा होतारा इन्द्रं प्रथमा सुवाचा ।
मूर्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर्हविषा वृधातः ॥
तिस्रो देवीर्हविषा वर्धमाना इन्द्रं जुषाणा वृषणं न पत्नीः ।
अछिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
त्वष्टा दधदिन्द्राय शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य समनक्तु देवान् ॥
वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ् शमिता न देवः ।
इन्द्रस्य हव्यैर्जठरं पृणानः स्वदातु हव्यं मधुना घृतेन ॥
स्तोकानां इन्दुं प्रति शूरा इन्द्रो वृषायमाणो वृषभस्तुराषाट् ।
घृतप्रुषा मनसा हव्यमुन्दन्स्वामिहाकृतं जुषतां हव्यमिन्द्रः ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP