सौत्रामणी - अनुवाकः ८

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे ॥
त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे देवा देवैरवन्तु त्वा ॥
प्रथमास्त्वा द्वितीयैरभिषिञ्चन्तु, द्वितीयास्त्वा तृतीयै, स्तृतीयास्त्वा सत्येन, सत्यं त्वा ब्रह्मणा, ब्रह्म त्वा यजुर्भि , र्यजूंषि त्वा सामभिः, सामानि त्वा ऋग्भि , र्ऋचस्त्वा पुरोनुवाक्याभिः, पुरोनुवाक्यास्त्वा याज्याभि , र्याज्यास्त्वा वषट्कारै , र्वषट्कारास्त्वाहुतिभिरभिषिञ्चन्तु , आहुतयस्ते कामान्त्समर्धयन्त्व, सा अश्विनोस्त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि, सरस्वत्यास्त्वा वीर्येण यशसेऽन्नाद्यायाभिषिञ्चामि , इन्द्रस्य त्वेन्द्रियेणौजसे बलायाभिषिञ्चामि, भूः स्वाहा ॥
शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि ।
राजा मे प्राणो अमृतं सम्राट् चक्षुर्विराट् श्रोत्रं ॥
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं मे सहः ॥
बाहू मे बलं इन्द्रियं हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रमुरो मम ॥
पृष्टीर्मे राष्ट्रम् उदरं अंसौ ग्रीवाश्च श्रोण्यौ ।
ऊरू अरत्नी जानुनी विशो मेऽङ्गानि सर्वतः ॥
नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर् भसत् ।
आनन्दनन्दा आण्डौ मे भगः सौभाग्यं पसः ॥
लोमानि प्रयतिर्मम त्वङ् मा आनतिरागतिः ।
मांसं मा उपनतिर्वस्व् अस्थि मज्जा मा आनतिः ॥
जङ्घाभ्यां पद्भ्यां धीरोऽस्मि विशि राजा प्रतिष्ठितः ।
प्रति ब्रह्मन् प्रतितिष्ठामि क्षत्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु ॥
प्रति प्रजायां प्रतितिष्ठामि पृष्ठे, प्रति प्राणेषु प्रतितिष्ठाम्यात्मन् , द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP