सौत्रामणी - अनुवाकः १२

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुतं ।
रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥
ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतं ।
बृहता यशसा बलं हविरिन्द्रे वयो दधुः ॥
वर्षाभिर् ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं ।
वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥
शारदेन ऋतुना देवा एकविंश ऋभवः स्तुतं ।
वैराजेन श्रिया श्रियं हविरिन्द्रे वयो दधुः ॥
हेमन्तेन ऋतुना देवास्त्रिणवे मरुतः स्तुतं ।
बलेन शक्वरीः सहो हविरिन्द्रे वयो दधुः ॥
शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतं स्तुतं ।
सत्येन रेवतीः क्षत्रं हविरिन्द्रे वयो दधुः ॥

इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः ॥

(मैत्रायणीसंहिता - काण्डं 3)

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP