सौत्रामणी - अनुवाकः ३

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


समिद्धो अग्निरश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमं शुक्रमिहेन्द्रियम् ।
तनूपा भिषजा सुतेऽश्विनोभा सरस्वती ।
मध्वा रजांसीन्द्रियमिन्द्राय पथिभिर्वह ॥
इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।
अधातामश्विना मधु भेषजं भिषजा सुते ॥
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिरश्विना इषं सं ऊर्जं सं रयिं दधुः ॥
अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।
सरस्वती तमाभरद् बर्हिषेन्द्राय पातवे ॥
कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी उभे दुहे कामान्त्सरस्वती ॥
उषासा नक्तमश्विना दिवेन्द्रं सायमिन्द्रियैः ।
संजानाने सुपेशसा समञ्जाते सरस्वत्या ॥
पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।
दैव्या होतारा भिषजा पातं इन्द्रं सचा सुते ॥
तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा ।
तीव्रं परिस्रुता सोमं इन्द्रायासुषुवुर्मदं ॥
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियं रूपं रूपमधुः सुते ॥
ऋतुथन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालं अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
गोभिर्न सोमं अश्विना मासरेण परिस्रुता ।
समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP