सौत्रामणी - अनुवाकः ६

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


सोमो राजामृतं सुत ओषधीनामपां रसः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अद्भ्यः सोमं व्यपिबच् छन्दोभिर्हंसः शुचिषत् ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियम् ।
गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः ।
अश्रद्धामनृतेऽदधाच् श्रद्धां सत्ये प्रजापतिः ॥
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP