सौत्रामणी - अनुवाकः ७

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वान् यो नर्यो अप्स्वन्तरा सुषाव सोमं अद्रिभिः ॥
सोमोऽसि अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व इन्द्राय सुत्राम्णे पच्यस्व ॥
पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥
वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥
ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
कुविदङ्ग, नाना हि वां ॥
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥
सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥
यस्ते रसः संभृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीमश्विना इन्द्रमग्निम् ॥
यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय ।
इमं तं शुक्रं मधुमन्तमिन्दुं सोमं राजानमिह भक्षयामि ॥
यदत्र शिष्टं रसिनः सुतस्य यमस्येन्दो अपिबच् शचीभिः ।
अहं तमस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP