सौत्रामणी - अनुवाकः २

पूर्व दिशाचे एक नाव ज्याचा स्वामी इंद्र आहे, त्याच्या प्रीत्यर्थ केला जाणारा एक प्रकारचा यज्ञ.


होता यक्षत्समिधाग्निमिडस्पदेऽश्विनेन्द्रं सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधुशष्पैर्न तेज इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज, होता यक्षत्तनूनपात्सरस्वतीमविर्मेषो न भेषजं पथा मधुमदाभरन्नश्विनेन्द्राय वीर्यम् बदरैरुपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षन् नराशँसं न नग्नहुं पतिं सुराया भेषजं , मेषः सरस्वती भिषग् रथो न चन्द्र्यश्विनोर्वपा इन्द्रस्य वीर्यं बदरैरुपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षदिडेडित आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर्मधु लाजैर्न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्व्डि आज्यस्य होतर्यज, होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् णासत्या भिषजाश्विना , अश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज, होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशा इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वती शुक्रं न ज्योतिरिन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्व्क् आज्यस्य होतर्यज, होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना संजानाने सुपेशसा समञ्जाते सरस्वत्या त्विषिम् इन्द्रेण भेषजं, श्येनो न रजसा हृदा पयः सोमः परिस्रुता घृतं मधु वीतामाज्यस्य होतर्यज, होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषं सरस्वती भिषक् सीसेन दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु वीतामाज्यस्य होतर्यज, होता यक्षत् तिस्रो देवीर्न भेषजं त्रयस्त्रिधातवोऽपसो रूपमिन्द्रो हिरण्ययमश्विनेडा न भारती वाचा सरस्वती महा इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्व्भा आज्यस्य होतर्यज, होता यक्षत् त्वष्टारं रूपकृतं सुपेशसं वृषभं नर्यापसं त्वष्टारं इन्द्रमश्विना भिषजं नः सरस्वतीम् ओजो न जूतिरिन्द्रियं वृको न रभसो भिषग् यशः सुराया भेषजं श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षद्वनस्पतिं शमितारं शतक्रतुम् भीमं न मन्युं राजानं व्याघ्रं नमसाश्विना भामं सरस्वती भिषग् इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षदग्निं स्वाहाज्यस्य स्तोकानां स्वाहा मेदसां पृथक् स्वाहा छागमश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाहा ऋषभमिन्द्राय सिंहाय सहस इन्द्रियम् स्वाहाग्निं न भेषजैः स्वाहा सोमं इन्द्रियैः स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिम् स्वाहा वनस्पतिं प्रियं पाथो न भेषजैः स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्व्मा आज्यस्य होतर्यज ॥

N/A

References : N/A
Last Updated : December 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP